SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । ६७ , हिमुखं प्रसार्य प्राग्विन्दुशुद्धं हि निःचिपेत् ॥ ६२ ॥ तत्र पूर्वापरा रेखा तन्माध्याद् दक्षिणोत्तरा । सममण्ड नमेतस्मान्मत्स्येन मुनिसत्तम ॥ ६३ ॥ द्विग्यङ्गलादिको मध्यच्छायावृत्तदलं यदि । अग्र।ज्ञानेन चैवं स्याच्छङ्कुश्चेदुन्नतं किल ॥ ६४ ॥ कालस्तु पञ्चोना नाड्यस्तन्मध्यस्तत्व लिप्तिकाः । नाभ्येति क्रान्तिरेकाहे मध्याङ्गा कलयाऽपि वा ॥ ६५ ॥ अतोऽग्राङ्गुलमेकं वा इचङ्गुलं न हि सिद्धयति । देशाश्च सुस्फुटा एव भवन्ति मुनिसत्तम ॥ ६६॥ चतुरखं यावदिष्टं तत्कर्णार्ध शलाकया । कोणं वाऽपि शलाकाभ्यां तावतीभ्यां दिगन्ततः ॥६७॥ यद्दा विस्तरमूत्राग्रदिशोर्मध्यं विदिश्यपि । निक्षिप्य चतुरखं तु वंशे तु स्थापनादिषु ॥ ६८ ॥ सत्यून्नतेऽर्धनाड्यूने दुर्दशा स्यात् प्रभा मुने । दुर्दशायां यथाकाया विन्यस्येत् तद्यथादिशम् ॥ ६६ ॥ चापम्टतत्रयस्याग्रे छायामार्गे मुनीश्वर । ज्यासंख्या चच्चतुर्विंशत्यधिका नतसम्भवा ॥ १०० ॥ तदाधिको क्रमज्या त्रिज्यान्विता हि नतोत्क्रमा । चरक्रमज्या सत्रिज्या भवेदन्त्या ततः सुत ॥ १०१ ॥ त्रिज्याविकक्रमधनुरेवमुक्तं समासतः (१) । (१) त्रिज्याधिक क मधनुस्तत् त्रिभेण युतं धनुः । इति - १०२ पु० । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy