Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 210
________________ ब्रह्मसिद्धान्तेपूर्व मध्यापराहगोषु देवमर्त्यपितृन यजेत् ॥ १.६ ॥ दिगुणात्माधिकच्छाये चतुर्थे प्रहरे नरः । यः थाई कुरुते याति नरकं स तदा चिरम् ॥ ११० ॥ अतोऽपरालयापिन्यां पूर्वस्यां तु तिथिक्षये । कुर्षीत पार्वणश्राई सर्वतिथ्यां व्रते रत ॥१११ ॥ दिनदयेऽपि सा नो चेदपराह्न मुनीश्वर । साऽन्याऽपि परविद्धैव कुरुते स्वस्तिकं ततः ॥ ११२॥ शुक्राद्यं शुक्रवार च त्यजेच्छ्राद्दे खजन्मभम्। आमश्राद्धे दैविक तु पूर्वाले ग्रहगो निशि ॥ ११३ ॥ पूर्वाह्न लग्नकाले च वृद्धिश्राई विधीयते । निशाऽपि पुत्रोत्पत्यादिनिमित्तं श्राद्धमिष्यते ॥ ११४॥ विना प्रातरादिनार्धादेकोद्दिष्टं विधीयते । आमेन वा हिरण्येन थाई माध्याह्निकं विदुः ॥११५॥ चतुर्दश्येव वा स्यात् काम्ये नित्ये च पैत्रिके। एतयोस्तिथिवारमन्यत् सर्वच पज्यते ॥ ११ ॥ प्रत्यब्दं प्रतिमासं वा मृताह श्राद्धकर्मसु । सायन्तन्यत्तराभावे पूर्व विद्याऽऽपराह्निको ॥ ११७ ॥ सायन्तनीयाभावे स्यात् परविदैव शस्यते । नित्यनैमित्तिकश्राई दर्शश्राद्धादि चेतरत् ॥ ११८ ॥ अधिमासे न कर्त्तव्यं सेवाद्यं देवतादिषु । नभस्यकन्यकोर्ध्वार्धभागयोगेऽवधार्यते ॥ ११६ ॥ . Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240