Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 208
________________ ५० ब्रह्मसिद्वान्ते एकादश्यां तु कृष्णायां शुक्रार्क दिवसें गृही ॥ ८८ ॥ न पारणं नोपवासं कुर्यात् पाते च मन्मतम् । एकादशी व्रतस्यैवं लक्षयित्वा यथोचितम् ॥ ८६ ॥ नामभिस्त्रिभिरुक्तैश्च कथान्ते सफलं वृती । उक्तदोषेषु चानुक्तवेधेषु व्रतमाचरेत् ॥ ६०॥ व्रतं तत्पारणं तत्मा तिथिसंख्यानि हन्ति च । तेषु नक्तं हविष्यान्नमन्नोदनफले तिलम् ॥ ६१ ॥ वीरान्नाद्यं पञ्चगव्यं प्राणायामचयं क्रमात् । एवं यदैव वा गच्छेदुत्तरोत्तरमुत्तमम् ॥ ६.२ ॥ व्रतभङ्गो हि नैव चेश्व्रतं नैक उपस्थिते । अन्यं कुर्वीत दानच होमैरन्यं च वर्त्तयेत् ॥ ६३ ॥ वानप्रस्थो ब्रह्मचारी मुमुक्षुर्यतिरित्यपि । 4 वाच्यः सर्वाश्रमस्थोऽपि वा कुर्वन् नित्यवतं मुने ॥६४॥ न त सन्त्यक्तदोषो यद्भच्यं च नोचितम् । परविद्वाऽपि सा कार्या नारदैकादशी तिथिः ॥ ६५ ॥ पूर्वविधानि सा ग्राह्या परतो द्वादशी न चेत् । शुद्धाऽधिका विद्धसमा चोत्तराऽनधिका यदि ॥ ६६ ॥ पूत्र पुण्या गृहस्थानां यतीनामुत्तरा स्मृता । वृदाधिकोत्तरा होना व्यवस्थेयं यदीष्यते ॥ ६७ ॥ उत्तराऽनुक्तरूपा सा सर्वेषामुत्तरैव चेत् । शुद्धहीना शुद्धसमा विहीना च नारद ॥ ६८ ॥ V Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240