Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 206
________________ ४८ ब्रह्मसिद्धान्तेविनायक चतुर्थी च तथा भाद्रपदेऽमला ॥६॥ मध्याह्न त्वनतिक्रान्ते योवं स्यान्मुनीश्वर । स्वीकुर्काटुपवासे तु तबिधे तु तदुत्तमें ॥ ६८॥ ते चापरालव्यापिन्यौ परिशुद्धे सुशोभने । दिने पूर्वार्धगामिन्यौ कलयावसरे इमे ॥ ६६ ॥ तयोः सलोचापराव्यापिन्योश्चापि ते न हि । टतीयादौ षडंशं तु पूर्व व्याप्यैव दूषयेत् ॥ ७० ॥ अपराह्नस्थोर्जशल्ल चतुर्थी नागसंजिता । परोपवास एवं चेन्न चेत् पूर्वव गृह्यते ॥ ७१ ॥ नास्मिन विचार्ये हानि हड्डी चतुर्थ्यन्या तु नेहशी। अत्यल्पमुत्तराविद्दा ा पवासाय चाप्यलम् ॥ ७२ ॥ तदन्ते पारणं तच्चेत् प्रदोषव्यापिनीति च। सर्वमन्यद्रतं काम्यं नित्यमेकादशीव्रतम् ॥७३॥ पण्याङ्गना विना योनिजातिभेदोऽत्र नोच्यते । यदा नारी व्रतं कुर्याज्जीवझतयंपोष्य चेत् ॥ ७४ ॥ पत्यरायुःक्षयं कृत्वा स्वयं च नरके व्रजेत् । यत्यक्त्वभोजनात् स्त्रीणां भोजनत्याग एव हि ॥ ७५ ॥ व्रतं शुश्रूषणं तस्य तदाऽज्ञापालनं चरेत् । कामाकामात् कृतं पापमाद्रशुष्कन्धनं क्रमात् ॥ ७॥ भस्मसात् कुरुते वह्निरेकादश्युड़वो मुने। यावन्त्य नाति सिक्थानि मोहाहा इरिवासरे ॥ ७॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240