SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ४८ ब्रह्मसिद्धान्तेविनायक चतुर्थी च तथा भाद्रपदेऽमला ॥६॥ मध्याह्न त्वनतिक्रान्ते योवं स्यान्मुनीश्वर । स्वीकुर्काटुपवासे तु तबिधे तु तदुत्तमें ॥ ६८॥ ते चापरालव्यापिन्यौ परिशुद्धे सुशोभने । दिने पूर्वार्धगामिन्यौ कलयावसरे इमे ॥ ६६ ॥ तयोः सलोचापराव्यापिन्योश्चापि ते न हि । टतीयादौ षडंशं तु पूर्व व्याप्यैव दूषयेत् ॥ ७० ॥ अपराह्नस्थोर्जशल्ल चतुर्थी नागसंजिता । परोपवास एवं चेन्न चेत् पूर्वव गृह्यते ॥ ७१ ॥ नास्मिन विचार्ये हानि हड्डी चतुर्थ्यन्या तु नेहशी। अत्यल्पमुत्तराविद्दा ा पवासाय चाप्यलम् ॥ ७२ ॥ तदन्ते पारणं तच्चेत् प्रदोषव्यापिनीति च। सर्वमन्यद्रतं काम्यं नित्यमेकादशीव्रतम् ॥७३॥ पण्याङ्गना विना योनिजातिभेदोऽत्र नोच्यते । यदा नारी व्रतं कुर्याज्जीवझतयंपोष्य चेत् ॥ ७४ ॥ पत्यरायुःक्षयं कृत्वा स्वयं च नरके व्रजेत् । यत्यक्त्वभोजनात् स्त्रीणां भोजनत्याग एव हि ॥ ७५ ॥ व्रतं शुश्रूषणं तस्य तदाऽज्ञापालनं चरेत् । कामाकामात् कृतं पापमाद्रशुष्कन्धनं क्रमात् ॥ ७॥ भस्मसात् कुरुते वह्निरेकादश्युड़वो मुने। यावन्त्य नाति सिक्थानि मोहाहा इरिवासरे ॥ ७॥ Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy