SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १७ तृतीयोऽध्यायः । पुनर्भोजनमग्यङ्गं पशिच्च महामुने । उपावासदिनात् पूर्व परा हे च विवर्जयेत् ॥ ५७॥ असकृज्जलपानं च कुर्यात् पूर्वापरालयोः । एकादश्यां निराहार: स्थित्वा चैव परेऽहनि ॥ ५८॥ भाक्ष्यामि पुण्डरीकाक्ष शरण्यं मे भवाच्यत । अज्ञानतिमिरान्धस्य बनानेन केशव ॥ ५४॥ प्रसीद सुमुखा नाथ ज्ञानदृष्टिप्रदेा भव । सङ्कल्प्य पारणं चेति मन्त्राभ्यां क्रमशो सुने ॥ ६ ॥ एकदशी प्रति स्त्रीणां शूद्राणामप्ययं विधिः । त्रयोदशी च दशमी कृष्णप्रतिपदा मुने ॥ ६१ ॥ रात्रियव्यापिनी तां स्वीकुर्यात् सततं मुने । घटिकैकाऽप्यमावस्या स्थाच्चेत् प्रतिपदिष्यते ॥ ६२ ॥ सैव ब्रतापवासादौ परविडा हि सोत्तमा । टतीया पूर्णिमा तहत पूर्व विड्वा मुनीश्वर ॥ ६३ ॥ इमास्तिस्रः पूर्वविद्दा अपि वा तदसंभवे।। हादशौ पूर्वविद्वैव सर्वदा मुनिसत्तम ॥६४ ॥ व्रतादौ पूर्व विदैव भवेत् कृष्णा चतुर्दशी । कृष्णाष्टमो क्षीयमाणा यद्यतेनान्यथा मुने ॥६५॥ बतादौ क्षौयमाणस्तु परविवोऽसितेस्मरः । ग्राह्यः शल्लो वर्द्धमान इति वा नान्यथैव तु ॥६६॥ शुक्लटतीया वैशाखे पूर्वविद्वैव साऽक्षया । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy