Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
तृतीयोऽध्याय: । श्राद्धं त्वपरपनाख्यं नमस्यर्धदलेऽन्यथा । मौने धनुषि सिंहा न व्रतारम्भ इत्यपि ॥ १२० ॥ माघे मासि न सिंहेज्ये चेति केचिन्न तन्मतम् । जनेऽन्नदानग्रहणं (?) व्रतं कार्य मनीषिभिः ॥ १२१॥ सूतके मतके वाऽपि केचिदार्तव एव च । पूर्व:पूर्वः शुभः कालः सूर्यग्रहणसूतके ॥ १२२ ॥ सोम ग्रहणकालेषु श्लाघ्यः कालः परःपरः । नाद्याधामत्रयादर्वागग्रहणे चन्द्रसर्ययीः ॥ १२३ ॥ विशुद्धमण्डलं दैवावं वा प्रहरत्रयात् । रात्रौ स्नानं न कर्त्तव्यं दानहोमबलिक्रियाः ॥ १२४ ॥ अशिष्ठाजातको हाहयज्ञग्रहणवर्जितम् । मध्यन्दिने पर्वसन्धिस्तत एवमथापि वा ॥ १२५ ॥ यागः म्वदिवसे कार्य: परतश्चेत् परेऽहनि । सन्धिश्चेत् सङ्गवादूर्व प्राक्पर्यावर्तनाद्रवेः ॥ १२६॥ मा पौर्णणमासी विजेया यजकालविधौ विधिः । यागात् पूर्वदिने कुर्यादन्वाधानं द्विजोत्तम ॥ १२७॥ अन्वाधानं तु सङ्कल्पप्राणायामपुरःसरम् । अन्वाधानं पाकहोमं नित्यहोमादनन्तरम् ॥ १२८ । कुर्यान्नैमित्तिकं कर्मानन्तरं नित्यकर्मणः । पर्वण्यौदयिके कुयुः थावणी तैत्तिरीयकाः ॥ १२६॥ वहृचः थवणे कुयुः सस्यसंपत्तिदर्शने ।
Aho! Shrutgyanam

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240