Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
तृतीयो ऽध्यायः । सर्वेषाम विशेषेण पूर्वैव फलदायिनी। फाला नहाइशी पुष्य यता गोविन्दसंजिका ॥ ६ ॥ शुक्ला शुके द्वादशी तु माघे भीमाऽभिधा स्वयम् । आषाढे शयनाख्या स्यात् प्रबोधाख्या च कार्तिके॥१०॥ एकाग्दाद द्वादशीपुण्यं पञ्चैता दक्षुरेकशः । पारणं हादशीविद्यत्रयोदश्यां निहन्ति च ॥ १०१ ॥ हादशहादशीपुण्यं परा यां प्रयच्छति । सिंहाके रोहिणीयुक्ता कृष्णा भाद्रपदाष्टमी ॥ १० ॥ रायमर्वपरगा जयन्ती कलयाऽपि वा । अभावे रोहिणीयुक्ता नभ.कषाऽष्टमी यदि ॥ १०३ ॥ मुहनिपि वा श्रेष्ठा सेवाभाव तिथिर्मता । कार्या विद्याऽपि सप्तम्या रोहिहीसहिताऽष्टमी ॥१४॥ अभावे केवला सा चेदिति वेदविदो विदुः । मध्यरात्रिगता माघे शिवरात्रिचतुर्दशो ॥ १०५ ॥ कृष्ण पक्ष जयन्ती च नोपेक्ष्ये विदिते अपि । नरस्य द्विगुणा छायामतिक्रम्य यदा रविः ॥ १०६ ॥ तदा सौरं चरनक्तं न नक्तं निशि भोजनम् । दिनदयेऽप्यमावस्या मध्याह्नव्यापिनी यदि ॥ १०७॥ पैरे दैवव्रते ग्राह्या क्रमात् पूर्वापराऽपि च । अमा टूष्या भूतविद्धा मध्याह्नव्यापिनी न चेत् ॥ १०८॥ ग्राह्या त्वमा भूतविद्धा मध्याह्ने प्रतिपद्यदि।
Aho ! Shrutgyanam

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240