SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ तृतीयो ऽध्यायः । सर्वेषाम विशेषेण पूर्वैव फलदायिनी। फाला नहाइशी पुष्य यता गोविन्दसंजिका ॥ ६ ॥ शुक्ला शुके द्वादशी तु माघे भीमाऽभिधा स्वयम् । आषाढे शयनाख्या स्यात् प्रबोधाख्या च कार्तिके॥१०॥ एकाग्दाद द्वादशीपुण्यं पञ्चैता दक्षुरेकशः । पारणं हादशीविद्यत्रयोदश्यां निहन्ति च ॥ १०१ ॥ हादशहादशीपुण्यं परा यां प्रयच्छति । सिंहाके रोहिणीयुक्ता कृष्णा भाद्रपदाष्टमी ॥ १० ॥ रायमर्वपरगा जयन्ती कलयाऽपि वा । अभावे रोहिणीयुक्ता नभ.कषाऽष्टमी यदि ॥ १०३ ॥ मुहनिपि वा श्रेष्ठा सेवाभाव तिथिर्मता । कार्या विद्याऽपि सप्तम्या रोहिहीसहिताऽष्टमी ॥१४॥ अभावे केवला सा चेदिति वेदविदो विदुः । मध्यरात्रिगता माघे शिवरात्रिचतुर्दशो ॥ १०५ ॥ कृष्ण पक्ष जयन्ती च नोपेक्ष्ये विदिते अपि । नरस्य द्विगुणा छायामतिक्रम्य यदा रविः ॥ १०६ ॥ तदा सौरं चरनक्तं न नक्तं निशि भोजनम् । दिनदयेऽप्यमावस्या मध्याह्नव्यापिनी यदि ॥ १०७॥ पैरे दैवव्रते ग्राह्या क्रमात् पूर्वापराऽपि च । अमा टूष्या भूतविद्धा मध्याह्नव्यापिनी न चेत् ॥ १०८॥ ग्राह्या त्वमा भूतविद्धा मध्याह्ने प्रतिपद्यदि। Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy