________________
५०
ब्रह्मसिद्वान्ते
एकादश्यां तु कृष्णायां शुक्रार्क दिवसें गृही ॥ ८८ ॥ न पारणं नोपवासं कुर्यात् पाते च मन्मतम् । एकादशी व्रतस्यैवं लक्षयित्वा यथोचितम् ॥ ८६ ॥ नामभिस्त्रिभिरुक्तैश्च कथान्ते सफलं वृती । उक्तदोषेषु चानुक्तवेधेषु व्रतमाचरेत् ॥ ६०॥ व्रतं तत्पारणं तत्मा तिथिसंख्यानि हन्ति च । तेषु नक्तं हविष्यान्नमन्नोदनफले तिलम् ॥ ६१ ॥ वीरान्नाद्यं पञ्चगव्यं प्राणायामचयं क्रमात् । एवं यदैव वा गच्छेदुत्तरोत्तरमुत्तमम् ॥ ६.२ ॥ व्रतभङ्गो हि नैव चेश्व्रतं नैक उपस्थिते । अन्यं कुर्वीत दानच होमैरन्यं च वर्त्तयेत् ॥ ६३ ॥ वानप्रस्थो ब्रह्मचारी मुमुक्षुर्यतिरित्यपि ।
4
वाच्यः सर्वाश्रमस्थोऽपि वा कुर्वन् नित्यवतं मुने ॥६४॥ न त सन्त्यक्तदोषो यद्भच्यं च नोचितम् । परविद्वाऽपि सा कार्या नारदैकादशी तिथिः ॥ ६५ ॥ पूर्वविधानि सा ग्राह्या परतो द्वादशी न चेत् । शुद्धाऽधिका विद्धसमा चोत्तराऽनधिका यदि ॥ ६६ ॥ पूत्र पुण्या गृहस्थानां यतीनामुत्तरा स्मृता । वृदाधिकोत्तरा होना व्यवस्थेयं यदीष्यते ॥ ६७ ॥ उत्तराऽनुक्तरूपा सा सर्वेषामुत्तरैव चेत् । शुद्धहीना शुद्धसमा विहीना च नारद ॥ ६८ ॥
V
Aho! Shrutgyanam