________________
ब्रह्मसिद्धान्तेपूर्व मध्यापराहगोषु देवमर्त्यपितृन यजेत् ॥ १.६ ॥ दिगुणात्माधिकच्छाये चतुर्थे प्रहरे नरः । यः थाई कुरुते याति नरकं स तदा चिरम् ॥ ११० ॥ अतोऽपरालयापिन्यां पूर्वस्यां तु तिथिक्षये । कुर्षीत पार्वणश्राई सर्वतिथ्यां व्रते रत ॥१११ ॥ दिनदयेऽपि सा नो चेदपराह्न मुनीश्वर । साऽन्याऽपि परविद्धैव कुरुते स्वस्तिकं ततः ॥ ११२॥ शुक्राद्यं शुक्रवार च त्यजेच्छ्राद्दे खजन्मभम्। आमश्राद्धे दैविक तु पूर्वाले ग्रहगो निशि ॥ ११३ ॥ पूर्वाह्न लग्नकाले च वृद्धिश्राई विधीयते । निशाऽपि पुत्रोत्पत्यादिनिमित्तं श्राद्धमिष्यते ॥ ११४॥ विना प्रातरादिनार्धादेकोद्दिष्टं विधीयते । आमेन वा हिरण्येन थाई माध्याह्निकं विदुः ॥११५॥ चतुर्दश्येव वा स्यात् काम्ये नित्ये च पैत्रिके। एतयोस्तिथिवारमन्यत् सर्वच पज्यते ॥ ११ ॥ प्रत्यब्दं प्रतिमासं वा मृताह श्राद्धकर्मसु । सायन्तन्यत्तराभावे पूर्व विद्याऽऽपराह्निको ॥ ११७ ॥ सायन्तनीयाभावे स्यात् परविदैव शस्यते । नित्यनैमित्तिकश्राई दर्शश्राद्धादि चेतरत् ॥ ११८ ॥ अधिमासे न कर्त्तव्यं सेवाद्यं देवतादिषु । नभस्यकन्यकोर्ध्वार्धभागयोगेऽवधार्यते ॥ ११६ ॥ .
Aho ! Shrutgyanam