________________
ब्रह्मसिद्धान्ते-- पूर्वापरार्धजा विष्टिविष्टिरेव दिवानिशोः ॥६॥ सा ल्याज्या त्वन्यथा भट्टा सर्वकर्मसु भट्दा । पुकाख्या दशमे विध्या अपि चैतच्छुभावहा ॥ ७ ॥ सा कृष्णाऽत्यु नता स्थला हनुगण्डस्थला मुने । उग्रगण्डा दीर्घनासा वह्रिनेत्रा महोदरा ॥८॥ क्रोडी च भीकराकारा सर्वारिष्टकरी सदा। लाङ्गलिनी वह्विल क्षमुहिरन्ती निपाज्जगत् ॥८॥ सर्व व्याप्नोति पातोऽपि तद्र पस्तक्रियः पुमान् । दिपादपुच्छ एवासौ संज्ञाभेदेन वैकृतः ॥ १० ॥ सप्तादशे सप्तविंश योगे च सह वर्तते । क्वचिच्च तस्मात् प्रबलः क्वचित् तस्मात् सुदारुणः ॥११॥ चलांशसंस्कृतार्केन्दोस्तद संस्कृतयोस्तु वा । भिन्नै कायनगतयोयुतो भार्धन मण्डले ॥ १२ ॥ क्रान्त्योस्तौल्ये क्रमात् पातो वैधतम्ब सुदारुणः । विषुवत्क्रान्तिसाम्याट् हियंदा व ई विधास्तदा ॥ १३ ॥ हितीयप्रबल: पातो विर्भवेदिति निश्चयः । क्रान्त्याऽभिचरतोरेव भास्करेन्दोः परस्परम् ॥ १४ ॥ तावदेवास्य पातोऽयं व्यतिपातोऽयमित्युत । अयं प्रसिद्धोऽतस्तावदेवास्यापि च संभवः ॥ १५ ॥ परस्परं वा चरतोरन्होः प्रबलोद्भवः । स्यात् तदर्थोक्त विषुबे चलसंस्कृतसंभवे ॥ १६ ॥
Aho! Shrutgyanam