________________
तृतीयोऽध्यायः ।
खाहोरावचतुर्भागे नाचवं द्युक्षपादलम् । सौरे नाड्यो भुक्तिसिद्दास्तत्तन्नाड्योऽन्यथोद्भवाः॥ २५८ ॥ ग्रहोइयान्तरं षष्टिस्तन्नाक्षत्र दिनान्तरम् । भवन्ति फलमानेच्छ्रास्ताश्चाच्च नाडिकाः स्मृताः ॥ २५८ ॥ नाक्षत्रनाड्यः कथने सौरास्तात्कालिकागमे ।
**
छायालग्नागमे तत्तन्नाड्यो ग्राह्या इति स्थितिः ॥ २६० ॥ अनुक्त रोमशेन्द्वर्कैराद्यैस्तत्तत् स्मृतं खतः । इत्येवं कथितं पुत्रान्यद्वै शृणु समाहितः ॥ २६१ ॥
इति श्रीशाकल्यसंहितायां द्वितीय प्रश्ने ब्रह्मसिद्धान्ते
द्वितीयोऽध्यायः ॥ २ ॥
तिथयस्त्रिंशक्षाणि सप्तविंशतिरेव हि । तावन्तो भगणे योगाः करणानि नभोरसाः ॥ १ ॥ अर्को नचन्द्र लिप्ताभ्यस्तिथयः करणानि च । ग्रहस्य भानि सार्केन्होर्योगाः स्युर्योगभाजिताः ॥ २ ॥ प्रवेश निर्गमौ भोगस्तेषां तावन्मुहुस्तदा । तौ कार्ये वर्त्तमानानां तत्तन्मध्यस्फुटग्रहैः ॥ ३ ॥ मासादिकरणं हित्वा किंस्तुघ्नं स्थिरसंज्ञितम् । तिघ्यर्धराशेः सप्तैव ववादि चरसंज्ञितम् ॥ ४ ॥ मासेऽष्टकृत्व एकैकं वर्त्तते करणं परम् ।
स्थिराणि त्रोणि मासान्ते शकुनं च चतुष्पदम् ॥ ५ ॥ नागस्तदनु कृष्णायाश्चतुर्दश्याः परार्धतः ।
Aho! Shrutgyanam