SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ब्रह्मसिद्धान्ते.--- उत्तरोत्तरतोऽधोऽधो मृगषटकमुदति हि ॥२४८॥ नि:शेषं खोदयस्थानं पश्चात् सृष्टेन गच्छति । अतो मृगाद्याः षट् स्वस्व चरखण्डविवर्जिताः ॥ २४६ ॥ खोदयाः कर्कटाद्यास्तु दृश्यन्ते षट् ततोऽन्यथा। तत्कालक्रान्तिकक्षातो राशीनां क्षितिजात् स्वकात् ॥ २५० ॥ उदयास्तमयावेव स्वकार्यरणान्यथा यतः । लग्नानयनवे लायां संस्कारोऽलायनस्य च ॥ २५१॥ इष्टतः क्रान्तिकक्षातो यदन्यत् तदपोह तत् । मर्त्यलोकोत्तरावाच्योरक्षमा सप्तविंशतिः ॥ २५२ ॥ सयोगाद्याः कांद्या युगपत् षष्टि दर्शनात् । अतो देवासुरांशे तु व्यस्त लग्नाहिनं क्षपा ॥ २५३॥ अमृत्यलोके गणयेन्नै तदेवं महामुने। यद्राशिस्थो यन दृष्टस्ते मासास्तव दृश्यकाः ॥ २५४ ॥ तद्राशस्तदहः प्राणास्तस्य भुक्तः कलीकृतेः । अधिकत्वं त्वहोरावं ताराहोरानतो भवेत् ॥ २५५ ॥ नाक्षत्रनाड्यस्ता नाडयस्तासु स्वर्ण चरं यदि । कवीत बरनाडीश्च प्रोक्तं तन्मानजं फलम् ॥ २५६॥ इच्छा तत्तदहोरानं नाक्षवं मानमित्यथ । पष्टिश्च तत्र नाक्ष संस्कुर्यात् तादृशे मुने॥२५७॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy