SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ द्वितीयो ऽध्यायः । फलं चापांनुरूपं तत् तत्कक्षासु प्रकल्प्यताम् । अहोरात्रार्धकर्णः स्यात् तस्य तस्य मितिर्भवेत् ॥ २३८॥ इच्छायामन्य कक्षायां त्रिज्या त्रिज्याधिका न तत् । इच्छा कक्षाचापखण्डा मेंषाल्लङ्कोदयासवः ॥ २३८ ॥ खागाष्टोऽर्थोऽश्वैकाः शरत्र्यङ्क हिमांशवः । कर्कटान्ते विलोमेन तुलाया: षडिमे महत् ॥ २४० ॥ अनल्पा राशयोऽन्योन्यं तल्लग्नादीदृशा अपि । मध्यप्रान्तमहावायु खण्डवा युवशाद्गतिः ॥ २४१ ॥ शीघ्रमन्दाश्रयान् खेटान् दर्शयेत् समसञ्चरान् । मध्यामध्यम हा खल्पमार्गाभ्यां भ्रामकं समम् ॥ २४२ ॥ सर्वेषां चित्रमस्तीति मा शङ्काऽस्तु तदेव च । खेचारिणः खगाः खेटाः खेचराश्च वियञ्चराः ॥ २४३ ॥ इतीह व्यवहारोऽयमृषीणां महतां मुने । ३९ पूर्ण मेषादिभिर्गोलं चक्रं स्यान्न तु चेन्न तत् ॥ २४४ ॥ ग्रहमैत्रादिवद्भावा मेषाद्या हि प्रकीर्त्तिताः । वस्तुटत्तेन मेषाद्या ग्रहमेवादिवन्न हि ॥ २४५ ॥ व्यवादुत्तरतस्तत्तदुत्तरोत्तरतो नतम् । पार्श्वयो: चितिजं व्यक्षं चितिजादुत्तरे दले ॥ २४६ ॥ तथा दक्षिणचक्रार्धे दृश्यते ह्यन्यथा मुने । तावत्प्रतीत्यै चितिजं तत् तावदुभयास्पदम् ॥ २४७ ॥ कल्या निरताः चितिज्ञकारस्थान राष्ततः । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy