________________
नीयो ऽध्यायः ! अर्केन्होः पथिक क्रान्तिस्तविदा तदिधे गती। अपि ग्रहस्येव कल्प्ये प्राग्ग तिच्चेति वक्रता ॥ १७ ॥ मन्दाधिकोनशीघे स्यात् तद्योगो गतगम्यजः ।। अबक्रि णोईयोरेवं वक्रिमोस्तु विपर्ययात् ॥१८॥ प्राग् गत्याऽत्यधिवेऽतीतो भावहीने तु वक्रिणः । गत्यन्तरेण तहक्रादनुलोमविलोमयोः ॥ १६ ॥ दिनादि वक्रिण्ये तमिन् भुक्तियोगेन नारद । तात्कलिकौ ग्रहो तेन छेद्यमिच्छामितिहरः ॥ २० ॥ खभुक्तौ फलमिष्टं वा तौ भवेतां मुडमुहुः । क्रान्तेर्दिनादि गणयन क्रान्तिसाम्यं विचारयेत् ॥२१॥ क्रान्तियंदाऽपनीतेन्दोः स्युटकान्तिर्गतैष्यजा । कल्पोजयुग्मपदजा युग्मौजमदति हि ॥ २२ ॥ सूर्यकान्त्यधिकोनेन्दोः शोध्यक्षेयात् तदा तु सा । पात भोजपदास्था चेद्दामं वन्ययाङ्गना ॥ २३ ॥ परमत्रान्तिजीवानी क्रानितज्या विज्यया फलम् । तच्चापान्तरमध वा शताल्यं शीतगाः फलम् ॥२४॥ तत्संस्हतेभ्यः क्रान्ती ते समे यावत् पुनः पुनः । उपक्रमोपसंहारग्रहान्तरकलादिकम् ॥ २५ ॥ तह त्या परमें हीने भावी पातो गतोऽधिके । पातश्च मध्यकालश्च क्रान्तिसाव्यमथापि वा ॥ २६ ॥ चतुःशती शताल्यो वा ततोऽनल्पार्धमत्र बा ।
Aho! Shrutgyanam