Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
तृतीयोऽध्यायः ।
खाहोरावचतुर्भागे नाचवं द्युक्षपादलम् । सौरे नाड्यो भुक्तिसिद्दास्तत्तन्नाड्योऽन्यथोद्भवाः॥ २५८ ॥ ग्रहोइयान्तरं षष्टिस्तन्नाक्षत्र दिनान्तरम् । भवन्ति फलमानेच्छ्रास्ताश्चाच्च नाडिकाः स्मृताः ॥ २५८ ॥ नाक्षत्रनाड्यः कथने सौरास्तात्कालिकागमे ।
**
छायालग्नागमे तत्तन्नाड्यो ग्राह्या इति स्थितिः ॥ २६० ॥ अनुक्त रोमशेन्द्वर्कैराद्यैस्तत्तत् स्मृतं खतः । इत्येवं कथितं पुत्रान्यद्वै शृणु समाहितः ॥ २६१ ॥
इति श्रीशाकल्यसंहितायां द्वितीय प्रश्ने ब्रह्मसिद्धान्ते
द्वितीयोऽध्यायः ॥ २ ॥
तिथयस्त्रिंशक्षाणि सप्तविंशतिरेव हि । तावन्तो भगणे योगाः करणानि नभोरसाः ॥ १ ॥ अर्को नचन्द्र लिप्ताभ्यस्तिथयः करणानि च । ग्रहस्य भानि सार्केन्होर्योगाः स्युर्योगभाजिताः ॥ २ ॥ प्रवेश निर्गमौ भोगस्तेषां तावन्मुहुस्तदा । तौ कार्ये वर्त्तमानानां तत्तन्मध्यस्फुटग्रहैः ॥ ३ ॥ मासादिकरणं हित्वा किंस्तुघ्नं स्थिरसंज्ञितम् । तिघ्यर्धराशेः सप्तैव ववादि चरसंज्ञितम् ॥ ४ ॥ मासेऽष्टकृत्व एकैकं वर्त्तते करणं परम् ।
स्थिराणि त्रोणि मासान्ते शकुनं च चतुष्पदम् ॥ ५ ॥ नागस्तदनु कृष्णायाश्चतुर्दश्याः परार्धतः ।
Aho! Shrutgyanam

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240