Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 196
________________ नात्मज । ब्रह्मसिद्धान्तेअवटस्थमधोभागं क्षितिजादत्र कारयेत् ॥ २२७॥ उपपंधोगता नाडयः क्षितिजाः स्युरहर्निशोः । साक्षे चक्रस्य तियवादुदयस्थो दृगुत्तरम् ॥ २२८॥ क्षपा सञ्चरतोऽल्पा स्यादनल्पं दिनमात्मज । अन्यदेतस्य संयातुलेङ्काक्षितिजमण्डलात् ॥ २२६ ॥ अत अवं प्राप्तदृष्ट्या क्षितिजात् ताशात् स्वकात् । एवं सत्युत्तरक्रान्तौ त्रिंशतोऽल्पाधिकं दिनम् ॥ २३० ॥ पूर्वापरामरांशे तु याम्यक्रान्तौ विपर्ययात् । अक्षच्छया हादश चेन्मेषादिनितिजान्तरम् ॥ २३१ ॥ क्रान्तिज्यालघुकक्षायां तक्षितिज्ये ति चोच्यते । तचापाचँ दिनव्यासदलं त्रिज्येति कल्प्यताम् ॥२३२॥ सा विशिष्टा चरज्या च चरप्राणा हि तदनुः । नाडयः पञ्चदशैतेन यक्षपार्धादिसंस्कृताः ॥ २३३ ॥ दिनक्षिपे तद्दिगुणे षष्टिरेव तयोर्युतिः । कक्षायामधिकाल्यायां महत्यल्याश्च नाडिकाः ॥ २३४ ॥ महान्तोऽल्पास्तथांशा यहेषुवत्यां ततोऽधिकाः । भान्तकक्षासु षट्स्वल्पास्तोकास्तोकेन नारद ॥२३५॥ तदैवैदं भवेदोजपदे क्षिप्त्वाऽऽदितोऽन्यथा। अनोजपदभेष्वेव दुःसाध्यत्वाच्च कस्य चित् ॥ २३६ ।। युक्तिसियैव कक्षाणां कल्प्यं व्यासदलं समम् । इष्टद्यभुक्तिकर्णार्धमेकदित्रिभमौर्विकाः ॥ २३७॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240