Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
२४
ब्रह्मसिद्धान्ते
भानोर्भा महौकाया महत्वात् मण्डलस्य तु । अर्कस्य भूम्याः सूच्यग्रमानं शेषमिलार्कयोः ॥ ६३ ॥ असंकुचितशुद्धार्क कक्षा व्यासदलं फलम् । भूकर्ण इच्छाछायाघ्नस्ततो लिप्तास्तदङ्गुलम् ॥ ६४ ॥ अर्केन्दुकचात्र्यासार्धे स्फुटै संकुचिते क्रमात् । मानेच्छ । फल मर्केलाशेषं प्रोज्भ्य ततः फलम् ॥ ६५ ॥ भूकर्णादिन्दुकक्षायां छायाव्यासस्तदातनम् । युक्त्या कालाङ्गतं बच्चे युक्तयन्तरमतिस्फुटम् ॥ ६६ ॥ भूछायेला गतस्याथ तरणिभ्रमणे विधोः । सूचीमध्यमकक्षायां कियतीति महीश्रवः ॥ १७ ॥ स्फुट सूर्येन्दु भुक्तिन्नो भक्तो मध्यमया फलम् । स्फुटार्कचन्द्रकणीप्तं फल मर्क मृगाङ्कयोः ॥ ८ ॥ मानेच्छमध्यकर्णस्तु प्रोज्झ्य सूच्याऽपि भ श्रवः । तिथ्यः कलायां सन्त्येवमेतदर्धं विधोः श्रवः ॥ ६६ ॥ मध्यमिच्छाधिकाल्पार्क विम्बाभ्यां तादृशं त्वृणम् । मध्यार्कश्रवणे मानं तथा स्यादिति तन्मतम् ॥ १०० ॥ तस्यां स्फुटार्ककक्षायां व्यासार्धेनाधिकेन वा । अधिकाल्पमृण माने नाधिकाल्पेऽर्कमण्डले ॥ १०१ ॥ परिध्यंशहते विम्बव्यासी विम्बथवो भवेत् । उच्चेन तु समं येन योऽपकृष्येत् स तत्समः ॥ १०२ ॥ योऽत्यज्य उच्चो नीचाल्पः खबज्डखल्प एव च ।
Aho! Shrutgyanam

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240