Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company
View full book text
________________
२६
ब्रह्मसिद्वान्ते-- उच्चैर्नीचैर्गतस्यापि कार्या कर्णेन सूक्ष्मता। स्थौल्यं विम्बस्य चाती हि प्रसज्जत मुनीश्वर ॥ ११२॥ हानिद्विगतेनैव युक्तियुक्त यदीरिते ।। उभयोरनिसिद्धे ते तन्मे निगदतः श्टणु ॥ ११३॥ उच्चाख्यं प्रोउभय केन्द्रं तहतगम्यान्तरं तयोः । यदि कल्प्येत दोःकौटी तदा बाजः प्रसज्जते ॥११४॥ गताजज्या विषमे गम्यात् कोटिपदं भवेत् । युग्मभावागतैष्याभ्यां कोटिवाइ युजीति च ॥ ११५ ॥ लिप्तास्तत्त्वयमैर्भता लब्धं ज्यापिण्डका गताः । गतगभ्यान्तराभ्यस्ता विभाज्यास्तत्त्वलोचनैः ॥ ११६ ।। तदवाप्तफलं योज्यं ज्यापिण्डे गतसंजके। इत्येवं नैव विवरं सदा ज्यापिण्डशक्तितः ॥ ११७॥ गतज्याभावतस्विन्दोश्चतुर्थी ज्या सदा भवेत् । एवं संवत्तेमानायां तच्चतुर्थी गता ह्यपि ॥ ११८॥ न तात्कालिकसिद्धिः स्याहतमाना यथा खतः । इष्टनाडी हता केन्द्रगतिः षष्ट्योबृताऽपि सा ॥ ११६ ॥ बाजकोटी ज्यान्तरप्ने तत्त्व नेत्रैस्तयोः फले । प्रत्यहं वईमानत्वाच्छीघ्रकेन्द्रस्य वईते ॥ १२०॥ बाजरोजपदे युग्मे क्षीयते कोटिरन्यथा। प्रत्यहं क्षीयमाणत्वान्मन्दकेन्द्रस्य वईते ॥ १२१ ॥ कोटिरोजपदे युग्मे दीयते बाहुरन्यथा )
Aho! Shrutgyanam

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240