________________
२६
ब्रह्मसिद्वान्ते-- उच्चैर्नीचैर्गतस्यापि कार्या कर्णेन सूक्ष्मता। स्थौल्यं विम्बस्य चाती हि प्रसज्जत मुनीश्वर ॥ ११२॥ हानिद्विगतेनैव युक्तियुक्त यदीरिते ।। उभयोरनिसिद्धे ते तन्मे निगदतः श्टणु ॥ ११३॥ उच्चाख्यं प्रोउभय केन्द्रं तहतगम्यान्तरं तयोः । यदि कल्प्येत दोःकौटी तदा बाजः प्रसज्जते ॥११४॥ गताजज्या विषमे गम्यात् कोटिपदं भवेत् । युग्मभावागतैष्याभ्यां कोटिवाइ युजीति च ॥ ११५ ॥ लिप्तास्तत्त्वयमैर्भता लब्धं ज्यापिण्डका गताः । गतगभ्यान्तराभ्यस्ता विभाज्यास्तत्त्वलोचनैः ॥ ११६ ।। तदवाप्तफलं योज्यं ज्यापिण्डे गतसंजके। इत्येवं नैव विवरं सदा ज्यापिण्डशक्तितः ॥ ११७॥ गतज्याभावतस्विन्दोश्चतुर्थी ज्या सदा भवेत् । एवं संवत्तेमानायां तच्चतुर्थी गता ह्यपि ॥ ११८॥ न तात्कालिकसिद्धिः स्याहतमाना यथा खतः । इष्टनाडी हता केन्द्रगतिः षष्ट्योबृताऽपि सा ॥ ११६ ॥ बाजकोटी ज्यान्तरप्ने तत्त्व नेत्रैस्तयोः फले । प्रत्यहं वईमानत्वाच्छीघ्रकेन्द्रस्य वईते ॥ १२०॥ बाजरोजपदे युग्मे क्षीयते कोटिरन्यथा। प्रत्यहं क्षीयमाणत्वान्मन्दकेन्द्रस्य वईते ॥ १२१ ॥ कोटिरोजपदे युग्मे दीयते बाहुरन्यथा )
Aho! Shrutgyanam