SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ द्विनीयोऽध्यायः । तेनापकष्यते स्वर्ण महदल्पं बहु खतः ॥ १०३ ॥ उचैनीचैगते म्वोच्चपरिध्यंशाः स्वभावतः । अल्पाधिककला मुक्तिरुच्चैनींचगतस्य हि (१) ॥ १४ ॥ स्यादेतच फले कर्ण(२) शैघयऽल्पा गतिरन्यथा । अनिकाऽल्पा च या भुक्तिरुनोचैर्गतस्य हि ॥१५॥ त्रिज्याधिकाल्पे यदि तु बहिश्चरति स ग्रहः । खतः शीघानभिमुखं मान्दं तु कचिदस्ति हि ॥१०॥ मैवं यदि स्यादेवयं स्यात् पूर्वा परभाईयोः । उच्चग्रहस्त्वणधनं वा यद्येतत् फलं क्रमात् ॥ १.७॥ यदा स्यादिकला मुक्तिस्तथा या तु भमण्डलम् । ग्रहं प्राग्गतिहीन वा(३)प्राक्प्रत्यग्गतिवग्रहात्॥१.८॥ सर्बोच्चमातान् वाऽतीत्य ब्रह्माण्डं वै तु नारद । प्रतिपादयितुं शक्या वक्रता न यतः परम् ॥ १.६॥ प्रागतिर्नास्ति यन्नास्ति केवलं तु न कारणम् । शनिमन्दात् परं चेत् को हेतुः खेटोऽप्यदर्शनात् ॥११॥ वक्रता चाधिकगताविव कल्प्यो यदि ग्रहः । गतिरन्यानुरुपा सा भूयसीति न कीर्त्य ते ॥ १११ ॥ (१) अल्पाधिका यथाशक्ति क्षेपाः पातैस्तथे दृशैः । इति २ पु. पा० । (२) स्यादेतच्चलकर्णेन ---इति २ पु० पा० । (३) या चास्य विकला भुक्तिस्तया पाति भमण्डलम । ग्रहः प्रागगाते होने वा, ......... || अपं पाठः शुद्धः पूतीयते । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy