SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः । तद्दत् तद्ग्रहवच्चास्य फलं ग्रहफलोदितम् ॥ १२२ ॥ धनाख्यमन्यद्दीनाख्यं धनाख्यं ग्रहवङ्गतौ । ऋणाख्यमन्यथा प्रोज्झ्य बहुभुक्तिं गते फलात् ॥ १२३ ॥ ज्यान्तरनी गतिर्यद्दा दोः कोटिज्या ऽथ दृक् क्वचित् ( १ ) १ त्र्यिंशव्यंगादिभिर्मन्दे त्रिचन्द्राद्यैर्हता हता ॥ १२४ ॥ शैःस्थे त्रिभज्यया तुल्या दोर्ज्या चेत् क्षीयते ऽन्वहम् । वर्धते स्फुटत्तांशास्तथा व्यस्तास्तु नान्यथा ॥ १५५ ॥ तद्व्यस्तं जीवशन्योस्तु शैघ्रये युक्तिश्च सैव हि। स्फुटटत्तान्तरहते दोः कोटिज्ये ग्रहस्य तु ॥ १२६॥ गतार्धं स्फुटटत्तघ्नं बाहुकोटिज्ययोर्धनम् । वर्डमाने परिध्यंशे चीयमाणे ऋणं मुने ॥ १५७ ॥ गत्यर्था बाज्डकोटिज्या ग्रहववईते यदि । धनात्मिका चीयते चेद्गुणरूपेति सैव च ॥ १२८ ॥ निश्चित्य फलजान्योन्यैः कृत्वा योगान्तरं मुने । भगणांशैर्वाहको फलजे तां विभज्य च ॥ १२६ ॥ ग्रहभुक्तेर्दोः फलज्या वर्गान्तरमितीरिता । कर्ण दो: फलजावगैर्नाडिका यावता भवेत् ॥ १३० ॥ (१) दृक्करैः - इति २ पु०पा० । महभावफलज्ये दृग्विधा दिग्ज्या युतोनिता । गुणिता च गतेर्विप्र स्वर्णबाहुफलज्यया ॥ इति २ पुस्तकेऽधिकः पाठः । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy