SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ २९ ब्रह्मसिदाते गते कोटिफलज्या तु विधा स्यात् तावता हता। कर्णयोबहुवृद्धौ तु खल्पायां गतिखटयो । ग्रहदोःफनजातो यावतीनाधिक । यावहर्गे गति वार्णस्तावत्येव न संशयः ॥ १२ ॥ तां तु वर्गान्तर त् कर्णदोःकोटियां विशोधये । क्षीयमाणे वमाने भूभायां तद् हये धनम् ॥ १३३॥ कुर्याद्यथोक्तनिष्पन्नकर्णा यथा तथा । वईते क्षीयते चापि मगात् कोटिपलेन च ॥ १३४ ॥ कादिकेन्द्र तव्यस्तं चलकर्णस्तथा कृतः । कर्णकक्षागते कोटिफले मोक्षो महामुने ॥ १३५ ॥ छेदोऽसौ दिगुणस्तेन स्वच्छदाप्तफलेन च । दोःफलानगुणम्चेन्दोः स्वकाटूनाधिको भवेत् ॥१६॥ स्थिरीकर्म फलेनैव कर्ण: कल्प्यः स्फटः कृतः । गत्यर्धे चलकर्ण स्यात् त्रिज्यादोःफलजावधे ॥ १३७ ॥ ग्रहबाहुफलज्या तु कर्णान्तरहता था। खमूलाधिककर्णेन ग्रहकर्णविवापिणा ॥ १२८॥ जनाधिकगुणा तादृक् फलं यत्तच्छिदाऽन्यथा । स्वकाम्यां एत्तकन्यां ग्रहात मिवात् ग्रहं मुगे॥ १३६॥ तत्पूर्वकालिके हित्वा भुलौ सत्यां गले फलम् । ताष्टक् स्यादितिर्मकारोत्तात् कर्णादिहाधिकः॥१४॥ निष्पनराश कर्णेन गाने दी:फलमौर्विका। Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy