________________
द्वितीयोऽध्यायः । ज्यां प्रोउझ्या तत्त्वयमलैहत्वा तहिवरोद्धृतम् ॥ १४१॥ संख्यातत्त्वाश्विसंवर्गे संयोज्य धनुरुच्यते । इति क्रिया यदा तत्र तत्वाश्विभ्यः फलं लघु ॥ १४२ ॥ यांच्याखण्ड फलं यावत् तावत तत्वाश्विसङ्गणम्। तज्ज्याखण्डोतं भुतो: फलं लिप्तादिकं भवेत्॥१४३॥ यथा ग्रहफलं यत्र तङ्गतौ च गते फलम् । तथाऽन्यथा त्वृण फलं वक्रभुक्तिस्त्व णाधिके ॥ १४४ ॥ भुजज्याक्षीयमाणत्वादत्यल्पश्रवणस्य च । प्राग्लभ्यते च गत्यल्पं पूर्वाहाटुत्तरे दिने ॥ १४५॥ भुजस्य बईमानत्वादत्यल्पश्रवणस्य च । परादी महट्टणं पूर्वाहादुत्तरे दिने ॥ १४६ ॥ अतो वक्रानुवति परपूर्वाईयोः क्रमात् । प्रत्यग्गा निही वक्रोत्या त्वन्वहं गतौ ॥ १४७॥ मन्दमन्दाईयोः कर्णः स्याच्छेदत्वादवक्रता । अईितत्वात फलस्यैव शीघ्राई मुनिसत्तम ॥ १४८॥ दूरस्थिताच्च शीघ्रोच्चाद्ग्रहः शिथिलरश्मिभिः । सव्येतराकृष्ट तनुर्वक्रभुक्तिर्भवेदिति ॥ १४६ ॥ नाकृष्यन्ते हि शीघ्रा दाकृष्यन्ते ग्रहा इति । विशेषोऽस्तौति चेन्नित्यं तत्तनावप्रशक्तिवत् ॥ १५० ॥ अईितत्वात् फलस्यैवमित्युक्तं कारणं त्विह । इति चेद्वक्रभुक्तिश्च किं न स्यात् तादृशी सखे ॥ १५१ ॥
Aho ! Shrutgyanam