________________
३.
ब्रह्मसिद्वान्ते
अतो न रश्मिशैथिल्ये वाङमात्राश्मयः किल । चुम्बकम्भमकन्यायेनोच्चाभिमुखमेव च ॥ १५२ ॥ स्वयं याति ग्रहो भुक्तिस्तद्युक्त्यनुगुणा भवेत् । उपचारः सर्वमन्यन्मखयमिति हि स्थितिः ॥ १५३ ॥ शीघत्तांशानुरूपं विप्रकर्षः प्रकल्प्यते । शीघ्रोच्चात् सप्तमे भौमः शुक्रो ज्ञेयस्तथाऽष्टमे ॥ १५४ ॥ शनैश्चरस्तु नवमे वविक्रणस्ते त्वक्रिणः । षटके च पञ्चके तहचतुर्थे मुनिसत्तम ॥ १५५ ॥ अष्टौ विंशतिरोनगजाग्निव्यर्धखेषवः ।। त्रितोः सत्रिभागादिरसास्यङ्काश्च सषटशतम्॥ १५६॥ नवाशा नवसूर्याश्च वेदेन्द्राः शरबाणभूः । खात्यष्टिः खतिर्गोऽतितिर्विश्वाश्विनस्तथा ॥ १५७॥ वेदाकतिर्गोविदसा: कधिहस्ता युगार्थदृक् । खोत्कृतिस्थंगहीनागरसहस्ताः खदन्तिदृक् ॥ खगोऽश्विनः खदन्ताः षड्दन्ताः शैलगुणाग्नयः ॥१५८॥ मेषाद्यख्यादिमध्याख्याः षडंशोनाः खषड्गुणाः । त्रिविषट्पञ्चवह्नीन्दुवित्रयोऽर्थार्थदृक्शराः ॥ १५८ ॥ शरेन्दभूहिवह्नित्रित्रिगो वेदाधिवह्नयः(१)। शराः शतं विहिरदास्तारासंख्याः स्युरश्विभात्॥१६॥ पुनर्वसूत्तरः तु दक्षिणदं च नारद। ऽधिदात्रवनयः इति-पा० २ पु.।
Aho! Shrutgyanam