Book Title: Jyotish Siddhant Sangraha
Author(s): Vishweshwarprasad Dwivedi
Publisher: Brajbhushan Das and Company

View full book text
Previous | Next

Page 167
________________ प्रथमोऽध्यायः । प्राग्गतेः सूर्यमन्दस्य सप्तकुञ्जरपावकाः ३८७ ॥ ६८ ॥ कौजात् कृतनखा २०४ नागषड्गुताः खवियन्नव ६०० । शरपावकबाणाश्च ५३५ तथा नवज्डताशनाः ३६ ॥ ६६ ॥ अष्टाश्वोभाद्रिविकृति इयष्टबाणेन्दवो १५८२२३७८३८युगे । भोदयाः प्राग्गतेरेते भगणैस्तु विवर्जिताः ॥ ७० ॥ पातानां भगणैर्युक्ता उदयास्तस्य कीर्त्तिताः । नक्षत्रोदयतः पूर्वं प्रत्यग्गतिरुदेति हि ॥ ७१ ॥ पश्चात् प्राग्गतिरे तम्मा दविकल्पोदया युगे । अर्कोन चन्द्रभगणाः शशिमासाः प्रकीर्तिताः ५३४३३३३६ ॥ ७२ ॥ दिनीकृतास्ते तिथयो १६०३००००८० भूदिनोना: १५७७६१७८२८ यक्षपाः २५०८२२५२१ अर्केन्दुमासविश्लेषो भवेत् १५६३३३६ पुत्त्राविमासकाः ॥ ७३॥ १ ॥ wor Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240