SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । प्राग्गतेः सूर्यमन्दस्य सप्तकुञ्जरपावकाः ३८७ ॥ ६८ ॥ कौजात् कृतनखा २०४ नागषड्गुताः खवियन्नव ६०० । शरपावकबाणाश्च ५३५ तथा नवज्डताशनाः ३६ ॥ ६६ ॥ अष्टाश्वोभाद्रिविकृति इयष्टबाणेन्दवो १५८२२३७८३८युगे । भोदयाः प्राग्गतेरेते भगणैस्तु विवर्जिताः ॥ ७० ॥ पातानां भगणैर्युक्ता उदयास्तस्य कीर्त्तिताः । नक्षत्रोदयतः पूर्वं प्रत्यग्गतिरुदेति हि ॥ ७१ ॥ पश्चात् प्राग्गतिरे तम्मा दविकल्पोदया युगे । अर्कोन चन्द्रभगणाः शशिमासाः प्रकीर्तिताः ५३४३३३३६ ॥ ७२ ॥ दिनीकृतास्ते तिथयो १६०३००००८० भूदिनोना: १५७७६१७८२८ यक्षपाः २५०८२२५२१ अर्केन्दुमासविश्लेषो भवेत् १५६३३३६ पुत्त्राविमासकाः ॥ ७३॥ १ ॥ wor Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy