________________
ब्रह्ममिद्वान्तेइन्दोस्ताग्निरामार्थसप्तशैलशरा(१) ५७७५३३६स्तथा ॥ ६३॥ रदेभतर्कगोनेत्रनयनानि २२६६८३२कुजस्य च । बुधशीघ्रस्य वै पष्टिखाद्यग्न्यकमनीन्दवः १७६३७०६० ॥ ६४॥ श न्याश्विनयनाम्भोधिषडगुणा ३६४२२० वाक्पते तथा । काव्यशीघस्य षटशैलगुणाकतिवियन्नगा: ७०२२३७६ ॥ ६५॥ अष्टतर्कशरलब्धिशशाङ्काः १४६५६८ मर्यजस्य च । त्रिनखेभाष्टार्णवास्तु४८८२०३ मन्दोच्चस्य निशापतेः ॥ ६६ ॥ वामपातस्य व स्वग्निहिदस्ताग्नियमा २३२२३८ मुने। कोजात् कल्प क्रमादिन्द्रकरा २१४ अष्टाष्ट४८८सागराः ॥ ६७॥ कसात्यष्टि१७४विशन्याङ्का
६.३नासत्यतुरसा ६६रस्तथा । (१) तमिराग्न्यर्थसप्त शैलशर:५७७५३ ३ ३६-पा० २१०॥ . . .
Aho ! Shrutgyanam