________________
प्रथमोऽध्यायः ।
पूर्वोक्तासुदिनं चिंशन्नाडिकं नक्तमप्यथ । विषुवत्युदयस्थानात् प्राक् प्रत्यक् पश्चिमोत्तराः (१) ॥ ५.५ ॥
प्राक्षिन ककुभञ्च तत्रश्च विनिर्दिशेत् । एवमुक्तपुरोभ्योऽयमुत्तरो मेरुरामरः ॥ ५६ ॥
असुरो दक्षिणः कष्ठा नियमो न तयोः समः | लिप्तासु चक्रतुल्यामु दृश्यते सकल यदि ॥ ५७ ॥ विषुवद्दिवसे भूस्ये तावतीने कुतो दिशः । इति पर्यटतां यो याति यद्यदुडून्यपि ॥ ५८ ॥ चतोत्य तग्मा याति यत्प्रत्यक् प्राग्गतिश्च सा । तुल्यकणं तावत्याऽय (२) खकक्षया ॥ ५८ ॥ ऊर्ध्वं तत्परिवर्तेन पौष्णान्ते भगणः स्मृतः । सर्वत्रेच्छाफलबधे प्रमाणातं च तत् फलम् ॥ ६० ॥ नात्यच्छा मानसाभ्यं दोः कोटिवर्गयुते पदम् । कर्णे दगपदाभ्यतो विष्कम्भात् परिधिर्भवेत् ॥ ६१ ॥ हा निष्टद्विधिया मार्गं व्यत्ययादिष्टमिष्टजात् । युगे स्युः प्राग्गतेर्भानोर्झस्य शक्रस्य चात्मज ॥ ६२ ॥ कुजार्किगुरुशीघ्राणां
भगणाः सूर्यवत्सराः ४३२०००० ।
(१) प्राच्यैवं पश्चिमादयः - पा० १० । (२) नवतिर्वा ० १ ० ।
Aho! Shrutgyanam