SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । पूर्वोक्तासुदिनं चिंशन्नाडिकं नक्तमप्यथ । विषुवत्युदयस्थानात् प्राक् प्रत्यक् पश्चिमोत्तराः (१) ॥ ५.५ ॥ प्राक्षिन ककुभञ्च तत्रश्च विनिर्दिशेत् । एवमुक्तपुरोभ्योऽयमुत्तरो मेरुरामरः ॥ ५६ ॥ असुरो दक्षिणः कष्ठा नियमो न तयोः समः | लिप्तासु चक्रतुल्यामु दृश्यते सकल यदि ॥ ५७ ॥ विषुवद्दिवसे भूस्ये तावतीने कुतो दिशः । इति पर्यटतां यो याति यद्यदुडून्यपि ॥ ५८ ॥ चतोत्य तग्मा याति यत्प्रत्यक् प्राग्गतिश्च सा । तुल्यकणं तावत्याऽय (२) खकक्षया ॥ ५८ ॥ ऊर्ध्वं तत्परिवर्तेन पौष्णान्ते भगणः स्मृतः । सर्वत्रेच्छाफलबधे प्रमाणातं च तत् फलम् ॥ ६० ॥ नात्यच्छा मानसाभ्यं दोः कोटिवर्गयुते पदम् । कर्णे दगपदाभ्यतो विष्कम्भात् परिधिर्भवेत् ॥ ६१ ॥ हा निष्टद्विधिया मार्गं व्यत्ययादिष्टमिष्टजात् । युगे स्युः प्राग्गतेर्भानोर्झस्य शक्रस्य चात्मज ॥ ६२ ॥ कुजार्किगुरुशीघ्राणां भगणाः सूर्यवत्सराः ४३२०००० । (१) प्राच्यैवं पश्चिमादयः - पा० १० । (२) नवतिर्वा ० १ ० । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy