SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ब्रह्मसिद्वान्तेयावहाखिल विश्वं तावत् तिष्ठति तिष्यतिः॥४५॥ शतायुः पुरुषः सर्वः स्वयाऽहोरात्रसंख्यया । ग्रह देवदैत्यादि प्रतिवल्पं चराचरम् ॥ ६ ॥ कृतादिवेदैर्दिव्याब्दैः शतघ्नैः ४९४०० सच ते मया । ज्यापिण्डमध्ये परिधिक्रमेण लबगार्णवः ॥ ४०॥ मेखलावस्थितस्तस्या देवामरविभागकृत् । योजनानां शतं त्रिंगदातं तस्यापि विमारः ॥४८॥ तन्मये तुल्यभागे तु रटा कार तोराः । चत एता: पूर्वाद्या नगर्यो देवनिर्मिताः ॥ ४६॥ यमकोटिश्च लङ्का च रोमक सिद्ध पुर्यपि। उपरिष्टाजत्यासां अचक्र ग्रह संयतम् ॥ ५० ॥ विशेषावित्रुवत्यक तन्नाम्ना विषयमा । पुष्करहोपमध्यस्थे महापुकरशहे ॥ ५१ ॥ तिष्ठता सिद्ध पुर्यात ग्रहाः संस्था पिता मया । कल्पादौ सृष्टिकाले तदुपर्येव तदादिषु ॥ ५२ ॥ मध्योदयाईराच्यस्तकाले वार: प्रजायते । सदा पचान्म खं मवें ग्रहनक्षत्रतारकाः ॥ ५३॥ सूज्यन्ते खामभूपद्दिकासुभि: २१६००(१) सावनो वैः । ग्रहनक्षत्रताराणां समोइननकारणात् ॥ ५४॥ (१) सृजन्तेमामभूपादेष्वसुभिः-पा० १ १ २ पुर। Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy