________________
.
ब्रह्मसिद्वान्ते
पत्र चक्रकलाश्चन्द्र कक्षा पञ्चदशाहताः ३२४००० । व्योमकक्षा भवेदेवा कल्पेन्दु भगगाहता ॥ ७४॥ कक्षा ग्रहाणां सैवेह हृता चैव पृथक् पृथक् । वकल्पगणैः कक्षाष्टिभ्रमणं र वे. ॥ ७ ॥ स्वकक्षाव्यामभव्यासविले जाई तु मध्यमम् । सर्वेषां प्राग्गतिः कल्प्या भूदिनोममण्डलम् ॥ ७६ ॥ एकस्य भूदि नस्यास्य कल्प्या प्रत्यग्गतिस्त्वह। छायाशङ्क ज्यामकोटो कर्णोऽतो विषुवत्प्रभा ॥ ७७ ॥ छाया या मा विघुवती स्वदेश ख्याहिना जा। शङ्क: स्थाहि व करेंयइ न तैयतेत ॥ ७८॥ वर्धमानो महीका : रिवी निरक्षकः । अक्षाख्यो हौ ध्र वो मेरोरुपरिष्टाजभ स्थितौ ॥ ७६ ॥ भूत चद्रान्तरं निधुपान्तरमपि ध्रुणम् । समुद्रे मध्यकक्षाऽस्या: नितिजस्थौ वाविति ॥८०॥ तत्रस्थाः परिपश्यन्ति दक्षिणोत्तरयोर्मुने । अक्षानतेरभावात् स व्यनदेश इति समतः ॥८१॥ बन्यवानप्रभा यावत् तावच्च क्रस्य लम्वनम् । मेरोरभिमुखं यातुरुपयुपरि दृश्यते ॥ २ ॥ ध्रुवस्त तस्ताचक्र नीचैः चैस्तु नारद । निरवाभिमुखं यातुरन्यथा तट्वयं भवेत्॥८३॥
Aho ! Shrutgyanam