________________
प्रथमोऽध्यायः । अनांगा नाति ६.मरौ व्यक्षे लम्बांशकास्तथा । लम्ब क्षो दक्षिणी ग्राह्यो गणितेषु तथाऽपि च ॥४॥ लम्बो ना च त्रिभज्या चेवर्धमानो महौशवः (१) । वईमानः खखविन्द १६०० योजनानि क्षिते स्तु सः॥८५॥ भक पीनुगुणं तस्य ज्याषा डेरदर्शनात् । भकटयनुगणं क्षौयतेऽक्षो दिनोऽधिकः ॥ ८ ॥ तथाऽप्यक्षोननवतेः शड कुर्मन्दो हि गृह्यते। अनादिलोमग मनाल्लम्बा क्षावधिकोनको ॥ ८७॥ अक्षज्याधिज्ययोः श्लेषो यद्य नक्षय इत्यथ । लम्बो हि भवता(२) तत्र गृयते तहि यत्नतः ॥ ८८॥ तत्ष्टच्छानुगुणं लोके मसिद्ध तन्निराकृतम् । स्यात् सुनाधयिता खेष्टः स्वाध्यायस्तदुपाधयः ॥ ८ ॥ तस्मात् पञ्चम सिद्दान्तेषक्तमार्गोऽवधार्यताम् । छतं मवतं विषवन्म बनाऽ.ज्यं विषं तथा ॥६० ॥ संगस्य विशेषेऽपि तथैतदनुमीयते। मध्य हे विषुव यकस्तस्याक्षांशा नतांशकाः ॥ ११ ॥ तन्न तात् पलभा चान्त: साऽनच्छाया प्रकौयते । चक्रलिप्ताधवर्गस्य दशमं करणोपदम् ॥ १२ ॥
(१) हितच्छूप:--पा० १ पु । (२) लम्बो पक्षोहि भवता-पा० २० ।
Aho ! Shrutgyanam