________________
ब्रह्मसिद्वान्ते-- व्यासाधं तु चतुर्विशो ज्यापिण्ड इतीर्यते । वृत्तस्य षणवत्यं शो दण्डवद्यः २२५ समः स तत् ॥१३॥ प्रथमं ज्यार्धमेवैतद्दीनकरणोपदम् । (१)त्रयोविंशो ज्यापिण्डः परखण्डान्तरं ज्ययोः॥१४॥ दिनेष्ट होना खण्डज्या यत्रार्धन्दु युता न चेत् ।। खण्डे शताधिके नेत्रवियहेदैर्युता तु चेत् ॥ ६५ ॥ खाट्रिनेत्रखखण्डा स्यादेण्यखण्ड युता सती। खख एडरहिता जौवा खात् पूर्वज्या तु मौर्विका ॥६६॥ प्रायो दशैव सन्त्यासां मध्यैकादशवर्जिताः । हित्वा कुखण्ड मूलानि तत्रान्याः स्युर्य थोदितम् ॥ ६७ ॥ यहाऽस्य भाज्ये ज्ये तत्र गुणषट् चन्द्रसंयुते । द्वितीयभान्त्यजास्तिस्रो नगगोवह्निसंयताः ॥ ८॥
(१) एते ९४-१०३ श्लोका वक्ष्यमाणप्रकारेण साधको भवितुमर्हन्ति परन्तु आदर्शानुरोधेन मले तथैव स्थापिता इति विज्ञेयम् ।
प्रयोविंशो ज्यापिण्डः परखण्डोऽन्तरं ज्ययोः ॥ १४ ॥ द्विन्नेष्टहीना वण्डज्या पञ्चाद्विमिता न चेत् । खण्डः स्वेष्टाधि को यत्र विगतस्त्वन्यथा तु चेत ।। २.५ ।। स्वाग्रिमोऽत्र स्वखण्डः स्यादेष्य खण्डाभिधः स तु । स्वखण्डरहिताज्जीवा स्वात. पूर्वज्या तु मौर्विका ।। ९६ ।। प्रायो दशैव सन्त्यासां मध्ये द्वादशवार्जिताः । द्विघ्न्या: करण्या मलार्ध ततोऽन्याः स्युर्य थोदितम् ।। ९७ ॥ यद्वाऽऽद्यभान्त्यन्त्रे ज्ये च गुणपञ्चेन्दुसंयुते । द्वितीय भान्त्यजास्तिस्रो नगस्वर्वद्विसंयुता ।। ९८ ॥
Aho ! Shrutgyanam