________________
प्रथमोऽध्यायः । तत्पच्चमी खखान्त्याद्या चेञ्ज्याप्राग्वत् ततः स्फुटा। इत्येतो हौ च सामान्यौ मानी नानागुणैर्युतौ ॥ ८ ॥ विक्रत्यधिक चक्रव्यासार्धमार्गस्य किञ्च यत् । पाद्यमार्गे त्रिभज्याधं प्रथमज्या न यनवेत् ॥१०॥ करणीपदपादोनकरणीदलमेव(१) हि। एकहिभज्याहादशीज्या करणीज्यापदं किल ॥१०१॥ एवं तस्मादाईमार्गे तत्सर्वानुगुणः स्फटः । वर्ग निरूप्यते प्रोता त्रिज्या प्राग्वत् करण्यपि ॥१०॥ चक्रस्य षणवत्यंथो विलिप्ताथयकोऽक्षतः(२)। प्रथमज्याईमेतस्मादिकृति(३)ज्या पुरोतवत् ॥ १.३॥ (४)दिघ्रस्य खण्डहोनाख्या नवाध्विन्नियुतान्त्यभे। सदाध्विहित यव्योमवहिनेत्रयुतं क्रमात् ॥ १०४॥
तत्पञ्चमी स्वखण्डाद्या स्याज्या प्राग्वत् ततः स्फुट।। इत्ये- ... ... ... || ९९ ॥ विस्तृत्यधिक ... ... ।
प्रथमज्या तु यद्ववेत् ।। १०० ।। करणीपदपादोनकरणीपद-मूल-) मेव हि । एवं द्विभज्या त्रिज्या तु करणोतः पदं किल ।। १०१ ॥ एवं स्यादाद्यमार्गस्तु न सर्वानुगुणः स्फुटः। यो निरूपितः प्रोक्ता त्रिज्या प्राग्वत् करण्यपि || १०२ ॥ चक्रस्य पण्णवत्यंशो भलिपाश्रय कस्य तु ।
पूषमज्याधमेतस्माद्विकृतिज्या पुरोक्तवत् ।। १०३ ।। (१) करणीमुखमेव-पा० २ पु. (२) अभिन्नः । (3) प्रयोविंशी ज्या इति । (४) तोऽऽध्यायसमाप्तिमस्पष्टार्थाः ।
Aho ! Shrutgyanam