________________
१४
ब्रह्मसिद्धाने----
यद्वातः खण्डसंशुद्धिलिप्ता योज्याः क्रमाच्च ताः । सप्त विश्वैनं गाष्टाभीरसशैलैर्न गाभियैः ॥ १०५ ॥ अतिष्टत्यवाद्विशैलैर सांभोधिन्निभिस्ततः । द्वितीयभान्ते याज्याख्या युग नेन्त्रेन्दुसंयुताः ॥ १०६ ॥ तप्तमी सेतसूर्यात् तच्चर्थ्यष्टशैलभाक् ।
सेन्द्रातच तृतीयाद्याहितीये द्वादशोन्विते ॥ १०७ ॥ श्राद्यमेन्त्याखदृग्भागा विश्वाद्रिच ष्फुटाध्वनि । तत्सप्तमौ खभेत्याद्या तत्षष्ठी रदवर्जिता ॥ १०८ ॥ तत्पञ्चमी चतुर्थी सा खात्यष्टिगोग्निसंयुता । तृतीया विकला सा तत्फलं भूतिथिसंयुतम् ॥ १०८ ॥ द्वितीया यत्फलं वेदविकलाद्यभथोक्तवत् । सस्फुटज्या विधिश्चात्रोत्क्रमज्याखण्डमष्टमम् ॥ ११० ॥ ज्यात्वाभावानुलोम्येन सषडुर्गान्यभाक्षभा । परखंडफलं प्रोक्तं खखण्डात् खखपूर्वया ॥ १११ ॥ इति श्रीब्रह्मसिद्धान्ते प्रथमोध्यायः ॥ १ ॥
श्राकर्षतः स्वसम्बन्धाद्भवतीति स्फुटा स्थितिः । मन्दोञ्चाभ्यामर्कचन्द्रौ यदा मन्दफलं मुने ॥ १ ॥ चाकृष्येते एव तस्मान्मन्द कर्मे कमेतयोः । चत्वार्यानयने द्वारौ परेषां (१) द्वे तु तत्र हि ॥ २ ॥
( १ ) ' द्वाराण्यन्येषाम् ' - इति पाठः साधुः |
Aho! Shrutgyanam