________________
द्वितीयोऽध्यायः । तत्कर्मणां चतुणां च क्रमः प्राक् सूचितो मुने । ग्रहभुक्तः फले कार्ये ग्रहवत् तहिलोमगे।३॥ फलव्यस्त केन्द्रभुक्तिर्यदि वा त्रिज्यया हता। तत्कर्णाप्ता स्वोच्चमुक्तीविशोध्या सा गतिः स्फुटा ॥ ४॥ ग्रहोच्चभुक्तियोगात् तु हित्वा केन्द्रगतिं स्फुटाम् । . शीघ्रोच्चभुक्तिशेषाधं ग्रह केन्द्रगतिर्यतः ॥ ५ ॥ शीघ्रोच्चभुक्तिरेकाहतदैको योतवङ्गतिः ।। शीघ्राधभुक्तौ तादृश्यां फलाद्याय ग्रहस्य तु ॥६॥ फलाधीध तु मन्दार्धग्रहभुक्तियुताऽधिता। सा भवे विद्यमानत्वात् केन्द्रभुतिविधोस्तु सा ॥ ७ ॥ सोच्चभुक्तिवेद्यत् सा प्रागुच्चेन्दगतिस्ततः । ग्रहापवणं चाधं करणं तत्प्रकीर्त्यते ॥८॥ ग्रहाणां भुक्तिरेवास्मिन् केन्द्रभुक्तिश्च मान्दयोः । स्फुटकेन्द्र गतेस्तस्याः स्फुटभुक्तिहस्य च ॥ ६ ॥ अथ वा केन्द्रमुक्तिः सा त्रिज्या कर्णान्तराहता। । कर्णाप्ताऽख्यऽधिता च ग्रहभुक्तधनं त्वणम् ॥ १० ॥ कर्ण त्रिज्याधिकोने तु व्यस्तं मान्दे विधीयते। उच्चैनीचैर्गते सूर्य उच्चैनोचैर्ययुग्रहाः ॥ ११ ॥ किञ्चित् तस्मात् फलं भानोस्तइत्या च तदा नतम् ।। ग्रहमुक्तिहतं भक्तं चक्रलिप्ताभिरकवत् ॥ १२ ॥ अर्कभुक्तिवदप्येवं ग्रहे कार्य च तहतौ ।
Aho! Shrutgyanam