________________
ब्रह्मसिद्धातेमध्यग्रहेषु चोच्चेषु तद्भक्तिषु च तस्कृते ॥ १३ ॥ तदादावखिलेष्वेवं कृतं यत् तड्वितं मतम् । खीचैः खनीचैस्ताभ्यां स्वादन्यस्यैतदद्वयं भवेत् ॥ १४ अन्यस्यैवान्यदीयाभ्यां नातोऽकस्यैतदिष्यते । क्रियते या दुराशक्षा ग्रहस्फटविधिं प्रति ॥ १५ ॥ साऽपरं हीयते पुत्र सांप्रतं तत्र तत् फलम। मध्यसंज्ञा ग्रहाः पञ्चवार्केन्द्र नेति मध्यमौ ॥ १६ ॥ "यदि स्यात् तिथिसंवृद्धिह्रासाभाव: प्रसज्यते। तिथयः सावनाहानि भगणा ह्रामद्धितः ॥१७॥ यदि स्थरधिमासोनरायभाव: प्रसज्यते। शुक्रजयोः कर्षकोच्चं शीघ्रं तदितरस्य च ॥ १८॥ विक्षेपा न विकल्प्यन्ते फलहेतुर्न कल्पना । अर्केन्दोरपि शीघ्रार्धमन्द्रार्धादिप्रकल्पना ॥ १६ ॥ निष्फलत्वान्निरस्तैव महावायौ प्रधावति । तिरोधानेन षड्जादीन् वाद्यांश दूब खेचरान् ॥२०॥ नुदति प्रवहश्चेति मार्गभेदादिदं न सत्। कर्माणि यानि चत्वारि ग्रहस्यैवेति तानि च ॥२१॥ शीघ्राधैं स्याच्छीघ्रफलं चतुर्थे विगुणं तथा । मन्दाधं स्यान्मन्द फलं तौयमपि नान्यथा ॥२२॥ किम्बोच्चाभ्यां निरुक्ताम्यामपकृष्टः पुनस्तथा ।
Aho! Shrutgyanam