________________
द्वितीयोऽध्यायः । कलप्यं चेत् पुनरप्येवं तथाऽन्द्र च नारद ॥ २३ ॥ ग्रहोपरि न शीघोचमिति दुच्च ताऽस्य न । त्रिज्योनशीघ्रकर्णश्च सर्वहा मुनिसत्तम ॥ २४॥ नाधः शोघोच्च इति चेदग्रहस्ताल्पगस्तु सः । अधः कक्षा कल्प्यते चेत् कक्षाऽत्तो तन कस्य वा॥२५॥ तूष्णीं कक्षा कल्प्यते चेत् सर्वजां तर्हि कल्प्यताम् । निष्फलत्वात्र सर्वेषामिति चेत् काल्प्यतां फलम् ॥२६॥ निरर्थत्वात् कल्पनाया बयाकार्य तु कारणाम् । कल्प्यते चेत् कल्पितं तन्मवैव न तु किं पुनः ॥ २७॥ अतीन्द्रियार्थविज्ञाने प्रजा शतिरेव हि। यथाति मया दृष्टं परदेशाध्यताम् ॥ २८॥ मध्यमाः स्थायिनः सन्ति नेति चेन्मध्यमानुगाः । ग्रहाचतुष्कर्मवन्त इति यत् तन्निराकृतम् ॥ २६ ॥ मध्य गोघार्षमन्दार्षफलमेति तदाश्रयैः । उपग्रहै श्वापक्रष्टा भन्दोच्चैश्च ग्रहा ययुः ॥ ३० ॥ इति चेन्मन्दभागे च नैवाकरमाटुपग्रहाः । युज्यन्ते ते प्रकष्टाचदपकष्टा ग्रहाश्च ते ॥ ३१ ॥ इति चत्वारि कर्माणि ग्रहस्यैव न तन्मतम् । उपग्रहापकर्षेऽपि पूर्व मे वेदमुच्यते ॥ ३२ ॥ अतो मन्दार्धशीघ्रार्धा न सन्तीति हि नोच्यते। असत्त्वेऽन्यतरस्यापि ग्रहयोरर्धसंजयोः ॥ ३३ ॥
Aho ! Shrutgyanam