________________
विज्ञापनम् ।
बनारस संस्कृत सीरीज अर्थात् बाराणसी संस्कृत पुस्तकमाला । इयं पुस्तकमाला खण्डशे मुद्रिता भवति । अस्यां संस्कृतभाषानिबद्धा बहषः प्राचीना दुर्लभा उत्तमोत्तमा ग्रन्था मुद्रिता भवन्त । तांश्च ग्रन्थान् काशिकराजकीय संस्कृत पाठशालीय पण्डिता अन्येऽपि - विद्वांसः शेोधयति । ये च पुस्तकमालारम्भख वडाद् ग्राहकास्तैः प्रत्येकखण्डस्य मूल्यम् ॥) अष्टौ प्रानका देयाः । ये चान्ये ग्राहकाः मध्यस्थानि कानिचित् खण्डानि ग्रन्थमेकं वा गृह्णन्ति ते निम्नलिखितश्येन प्राप्स्यति । यैर्महाशयगणैश्चेदत्र बहूनि पुस्तकानि संग्राह्याणि तैर्यथोचित सुलभ मूल्येन तानि प्राप्यन्ते । विशेषवृत्तानि पत्रव्यवहारशेयानि ॥
तत्र मुद्रिता ग्रन्थाः ।
सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थसङ्ग्रहः अंग्रेजी भाषानुवादसहितः
तन्त्रवार्त्तिकम् खण्डानि १३ तन्त्रवार्त्तिकावशेष : टुष्टीका खण्डानि ४
कात्यायन महर्षिप्रणीत शुक्लयजुः प्रातिशाख्यम् सभाध्यं ख०६ सांख्यकारिका चन्द्रिकाटीका - गौडपादभाष्यसहिता
वाक्यपदीयम् खण्डानि ६ ( प्रथमभागे प्रथम द्वितीयकाण्डे पुण्यरानटीका सहिते खण्डानि ३ । द्वितीयभागे तृतीयकाण्डम् हेलाराजटीकासहितं खण्डानि ३) रसगङ्गाधरः सटीकः खण्डानि ८
वैशेषिकदर्शनं किरणावलीटीका संवलितप्रशस्तपादप्रणीत
भाष्यसहितम् खण्डे २
पाणिन्यादि ३२ शिक्षासङ्ग्रहः खण्डानि ५ नैष्कर्म्यसिद्धिः सटीका खण्डानि ४ शुक्लयजुस्सर्वानुक्रमसूत्र महर्षि कात्यायनप्रणीतं सभाष्यम् ऋग्वेदीयशौनकमातिशाख्यं सभाध्यं खण्डानि ४
वृहद्वैयाकरणभूषणम् । पदार्थदीपिकासहित खण्डानि ४ विवरणोपन्यासः । सटीक वाक्यसुधासहितः खण्डे २
Aho! Shrutgyanam
१५
ö
३०
४ C
OC
४
a
८
४
ܘ ܘ
२
O
५ ०
२
O
४
०
▸
०
G