SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ विज्ञापनम् । बनारस संस्कृत सीरीज अर्थात् बाराणसी संस्कृत पुस्तकमाला । इयं पुस्तकमाला खण्डशे मुद्रिता भवति । अस्यां संस्कृतभाषानिबद्धा बहषः प्राचीना दुर्लभा उत्तमोत्तमा ग्रन्था मुद्रिता भवन्त । तांश्च ग्रन्थान् काशिकराजकीय संस्कृत पाठशालीय पण्डिता अन्येऽपि - विद्वांसः शेोधयति । ये च पुस्तकमालारम्भख वडाद् ग्राहकास्तैः प्रत्येकखण्डस्य मूल्यम् ॥) अष्टौ प्रानका देयाः । ये चान्ये ग्राहकाः मध्यस्थानि कानिचित् खण्डानि ग्रन्थमेकं वा गृह्णन्ति ते निम्नलिखितश्येन प्राप्स्यति । यैर्महाशयगणैश्चेदत्र बहूनि पुस्तकानि संग्राह्याणि तैर्यथोचित सुलभ मूल्येन तानि प्राप्यन्ते । विशेषवृत्तानि पत्रव्यवहारशेयानि ॥ तत्र मुद्रिता ग्रन्थाः । सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थसङ्ग्रहः अंग्रेजी भाषानुवादसहितः तन्त्रवार्त्तिकम् खण्डानि १३ तन्त्रवार्त्तिकावशेष : टुष्टीका खण्डानि ४ कात्यायन महर्षिप्रणीत शुक्लयजुः प्रातिशाख्यम् सभाध्यं ख०६ सांख्यकारिका चन्द्रिकाटीका - गौडपादभाष्यसहिता वाक्यपदीयम् खण्डानि ६ ( प्रथमभागे प्रथम द्वितीयकाण्डे पुण्यरानटीका सहिते खण्डानि ३ । द्वितीयभागे तृतीयकाण्डम् हेलाराजटीकासहितं खण्डानि ३) रसगङ्गाधरः सटीकः खण्डानि ८ वैशेषिकदर्शनं किरणावलीटीका संवलितप्रशस्तपादप्रणीत भाष्यसहितम् खण्डे २ पाणिन्यादि ३२ शिक्षासङ्ग्रहः खण्डानि ५ नैष्कर्म्यसिद्धिः सटीका खण्डानि ४ शुक्लयजुस्सर्वानुक्रमसूत्र महर्षि कात्यायनप्रणीतं सभाष्यम् ऋग्वेदीयशौनकमातिशाख्यं सभाध्यं खण्डानि ४ वृहद्वैयाकरणभूषणम् । पदार्थदीपिकासहित खण्डानि ४ विवरणोपन्यासः । सटीक वाक्यसुधासहितः खण्डे २ Aho! Shrutgyanam १५ ö ३० ४ C OC ४ a ८ ४ ܘ ܘ २ O ५ ० २ O ४ ० ▸ ० G
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy