________________
०
०
०
०
०
तस्वदीपनम् ( पञ्चपादिकाविवरणस्य व्याख्यानम् ) ख०८ ८ . वेदान्तदीपः । श्रीभगवद्रामानुजाचार्यविरचितः खण्डानि ३ ३ ० पातञ्जलदर्शनं । श्रीरामानन्दयतिकृतमणि मभाऽख्यवृत्तिसहि० १ ० व्याकरणमिताक्षरा । श्रीमद भट्टमणीता खगहानि १० १० . रसमञ्जरी । गणयार्थ कौमुद्या प्रकाशेन च सहिता ख०३ ३ ० भेदधिक्कारः । व्याख्यासहितः श्रीमदप्पयदीक्षितकृतोपक्रम
पराक्रममहितः खण्डे । बोधमारो नरहरिकृतः । तच्छिध्यदिवाकरकृतटीकया सहि० १० ० ब्रह्मसूचदीपिका । श्रीमच्छङ्करानन्दभगवद्विरचिता खण्डे २ २ ० दैवज्ञकामधेनुः । प्राचीन ज्यौतिषग्रन्थः खण्डानि ३ श्रीमदणुभाष्यम् । श्रीवल्लभाचार्यविरचितम् । श्रीपुरुषोत्तम जीमहा
राजविरचितभाष्यप्रकाशाख्यध्याख्यासमेतं खण्डानि १५ १५ . तत्त्वशेखरः । तथा तवत्रयचुलुकसंग्रहः श्रीभाष्यवार्त्तिकम् । श्रीमद्रामानुजाचार्यविशिष्टाद्वैत सिद्धान्तम
तिपादन परम् । यतीन्द्र मतदीपिका च । खण्डे २ २ ० गूढार्थदीपिका । श्रीमद्भागवतदशमरकन्धस्थरासपञ्चाध्याय्या:
निवृत्तिपरा व्याख्या । भ्रमरगीत व्याख्या च खण्डानि ४ ४ ० श्राश्वलायन सूत्र प्रयोगदीपिका । मञ्चनाचार्यभट्ट विरचिता २ ० काव्यालङ्कारसूत्राणि । प्राचार्यवामनविरचित वृत्तिसमेतानि
कामधेनुसमाख्यव्याख्यासहितानि खण्डे २ श्रुत्यन्त सुरद्रुमः । श्रीपुरुपोत्तम प्रसादविरचितः खण्डानि ३ ३ ० चविंशतिमतसंग्रहव्याख्या । श्रीभट्टोजिदीक्षितसंकलिता २० श्रीविद्वन्मण्डनम् । श्रीविठ्ठलनाथदीक्षितविरचितम् । गोस्वामिश्री
पुरुषोत्तमजीविरचितसुवर्णसूत्रायव्याख्यासहितं खगडे२ २ ० सांख्यायनगृह्यसङ्ग्रहः । पण्डितवरवासुदेवविरचितः । १ . महासिद्धान्तः । पार्यभटाचार्येण विरचितः । म० श्रीसुधाकर
द्विवेदिकृत टीकासहितः । खण्डानि ३ न्यायलीलावती । न्यायाचार्यश्रीवल्लभविरचिता । खण्ड १ ० . ज्योतिषसिद्धान्तसंग्रहः तत्र सोमसिद्धान्तोब्रह्मसिद्धान्तोपितामहसिद्धान्तोवृद्धवसिष्ठसिद्धान्तश्च खण्डे २
ब्रजभूषण दास और कम्पनी नं०४० । ५ ठठेरी बाज़ार, बनारस सिटी ।
Aho! Shrutgyanam