________________
१२
ज्यौतिषसिद्धान्तसंग्रह एवमतीतदिवसार्कस्य तदर्कस्य विवरं स्फुट. भुक्तिः । श्रादित्योदयास्तमयाहा चन्द्रोदयं दृष्ट्वा लग्नवत् साधितोऽर्कस्तेन कालेन चन्द्रमा भवति । चन्द्रान क्षत्रज्ञानम् । चन्द्रार्कविवरात् तिथिविज्ञानम् । तस्मादहर्गणः । स्फुटार्काविपरीतकर्मणा मध्यमार्कः । सौरजीवयोश्चारात् संवत्सरः । चन्द्रवत् सर्वग्रहक्रिया । ग्रहेण्यो वा कल्पगतकालज्ञानम् । एवं कालपरिच्छेदः । ___ अश्विन्यादीनां ध्रुवका राश्याद्याः । खम् , अष्टौ ८। खम्, खयमाः २० । शशी १, मुनयः७, भष्टयमाः २८ शशी १, नवेन्दवः १६, अष्टयमाः २८। पक्षौ २, गुणाः ३ । पक्षौ २, शैलाः ७ । गुणाः ३, गुणाः ३ । गुणाः ३, षोडश १६ । त्रीणि ३, अष्टादश १८। वेदाः ४, रन्धागि ६ । वेदाः ४, सप्तयमाः २७। शराः ५, शराः ५ । शराः ५, नखा: २० । रसाः ६, गुणाः ३, पुष्करम ० । रसाः ६, नवेन्दवः १६ । शैलाः ७, पक्षी २, शरा: ५। मुनयः ७, मनवः १४, भूतानि ५ । सप्त ७, नवेन्दवः १६, पञ्च ५ । अष्टौ ८ चत्वारः ४ । अष्टौ ८, नव ६, वसवः ८, नव नखाः २० । अष्टौ ८, तत्त्वानि २५ । नव ६, वसवः ८ । नव ६, नखा: २० । दश १०, नखाः २० ।
Aho! Shrutgyanam