________________
पितामहासिद्धान्तः ।
१३
दश १०, षड्यमाः २६ । शर्मा : ११, मनवः १४,
खचन्द्राः १० ।
अथैतेषां विक्षेपाः । दश १०, द्वादश १२, पञ्च ५, पञ्च ५, दश १०, एकाद ११ षट् ६, खं०, सप्त७, खं०, द्वादश१२, त्रयोदश१३, एकादश११, हौर, अष्टत्रिंशत् ३८, (१) सार्धत्रीणि ३ | ३०, सर्धाष्टौ ८ ३०, सत्रिभागाः पञ्च ५। २, पञ्च ५, हिषष्टिः ६२, त्रिंशत् ३०, षट्त्रिंशत् ३६, खं०, चतुर्विंशतिः २४, षड्विंशतिः २६, शून्यं च ।
तत्राश्विनीभरणौकृत्तिका पुनर्वसु पुष्यमघाभाग्यार्य: म्णखाती वैश्वदेवाभिनिच्छ्रवणधनिष्ठाजा हिर्बुध्न्यदेवतीनामुत्तराः । रोहिणी सौम्याहिसा हस्त चित्राविशाखा मैत्रेन्द्र मूलाप्यवारुणानां याम्याः । रेवत्युदयः प्राची । सर्वस्य महतो योगतारा । राशिइयं सप्तविंशतिर्भागा अगस्त्यध्रुवकः । षट्सप्ततिभागैस्तस्य याम्यो विचेपः ।
•
अथ भौमादीनां वक्र केन्द्राणि राज्यादीनि । पञ्च ५ मनवः १४ खम् । वेदाः ४ षड्यमाः २६ खम् । वेदाः ४ । पञ्च ५ पञ्चदश १५ खम् ०
पञ्च ५ खम् वेदा: 8 त्रयोदश १३
1
(१) साकम् १ | ३०, द्वौ अस्य त्रुटिरिति ।
Aho! Shrutgyanam
०