Book Title: Jambudweeplaghusangrahani Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri Publisher: Jain Granth Prakashan SamitiPage 27
________________ २ सटीक जंबूद्वीपसङ्ग्रहणी नमिय जिणं सव्वन्नु जगपुज्जं जगगुरु महावीरं । जंबुद्दीपयत्थेच्छं सुत्ता सपरहेऊ ॥ १ ॥ इह खलु सकलशिष्टै कसम्मततया स्वाभिप्रेतसिद्धये शिष्यशिक्षायै वा दुषमाकालप्रभा - वापचीयमानायुर्म्मतीनां हेयोपादेयप्रवृत्तिनिवृत्तये लोकस्वभावाख्यभावनाभावितान्तःकरणः संस्थानविचयाख्यधर्मध्यानैकनिबद्धचेताः चत्वारिंशदुत्तरचतुर्दशशतग्रन्थग्रन्थनमालाकारो भगवान् हरिभद्रसूरिः जंबुद्वीपपदार्थावबिभासयिषुरभीष्टदेवतास्तवं चिकीर्षुरासन्नोपकारितयाऽपश्चिमतीर्थाधिपस्य महावीरस्य नुतिरूपं मङ्गलं निबध्नाति, नमियेत्यादि । ? नमियेति नत्वा, कं महाबीरंति महावीरं, पुनः किं विशिष्टं जिणं जिनं, पुनः कीदृशं सच्वन्नु ति सर्वज्ञं, पुनः किं भूतं जगपुज्जंति जगत्पूज्यं, पुनः कीदृशं ? जगगुरु ति जगद्गुरुं इति पदसङ्घट्टना ॥ नमियेति नम्धातोः क्त्वाप्रत्यये क्त्वस्तुमत्तूण- तुआणाः ८-२-१४६', " क्त्व इयदूणौ ८-४-२७१ " इति क्त्वाप्रत्ययस्येयादेशे नमियेति, नत्वा प्रणम्य । रागद्वेषादिजेतृत्वाज्जिनः तं " नो णः । ८-१-२२८" इति णत्वे जिणमिति । श्रुतावधिमनःपर्यवजिनानां सम्भवात् तद्व्यवच्छेदायाह सव्वन्नु ति । ननु मतिजिनाः कथं नोच्यन्त इति चेन्न, मतेर्वतमान कालीनार्थस्यैवावगाहित्वात् तथा चार्षम् - २ " WW 66 Jain Education International " जमवग्गहाई रूवं पच्चुप्पन्नवत्थुग्गहगं लोए । इंदियमणोनिमित्तं तं आभिणिबोहगं बिति ॥ "" ननु श्रुतस्य मतेः कार्यत्वात्तस्यापि वार्तमानिकत्वमेव स्यादिति चेन्मैवं श्रुतस्यागमग्रन्थानुसारित्वात्त्रिकालविषयताया निर्बाधत्वात् । उक्तञ्च " जं पुण तिकालविसयं आगमगंथाणुसारिविन्नाणं | इंदियमणोनिमित्तं तं सुयनाणं जिणाविति ॥ "" सर्वं लोकालोकवर्त्तिद्रव्यपर्यायात्मकं वस्तु जानातीति सर्वज्ञस्तं " सर्वत्र लबरामवन्द्रे ८-२-७९ इति रलोपे, “ अनादौ शेषादेशयोर्द्वित्वम् ८-२-८९ " इति वद्वित्वे, " म्नज्ञोर्णः १ अनेन सूत्रेण क्त्वः अत् आदेशे 'नमिअ,' ततः ' अवर्णो य श्रुतिः ' ८-१-८० सूत्रेण यत्वे ' नमिय' । अनेन सूत्रेण शौरसेन्यां क्त्वा - प्रत्ययस्य इयादेशो भवति For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142