Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
४६
.
जैनेन्द्रलघुवृत्ती
भत्त्यादि खे-सुपथी । सुगन्धानि । ऊर्फ , ऊर्ग। ऊनी । अजि. । नरजानां स्फः ।। तस् । ते । तानि । यत् । थे। यानि । पसत्। पते । एतानि ॥ शकृत् । शकतो । शान्ति । ददत् । ददतो। या य नपः शिश६७ । थादुत्तरस्य नपुंसकस्य शतुरययष स्य नुम् वा भवति धे। ददन्ति । ददति । शीम्बोरात । ५। १।५८ । अवर्णान्तादोः परस्य शनुखयवस्यनुम्वा भवति शीम्बोः परतः । तुदन्ती, तुदती। तुदन्ति । श्घरापः५११५६। श्यशभ्यामुत्तरस्यं शतुनित्यं नम् भवति शीम्बोः परतः । पचव पचन्ती । पचन्ति ॥ दीव्यन । दीव्यन्ती। दीव्यन्ति । धनुः । धनुषो । सन्ततिदीः ! धपि | धनपा | धनु ाम् । पचं व दुरादयः ॥ पयः पयसी 1 पयांसि । पयसाः । पयोभ्याम ।। सुपुम् । सुपुंसी । सयुमांसि ॥ अदः । अमू । अमूनि शेषं पुंयत् ।
इति हलन्तनपुंसकलिङ्गाः । असंख्य झिः।१।१।७४ । असंख्य सिसंश भवति । मुपो झः।१।४।१५० । झिसंक्षकाउत्तरस्य सुप उ. भति! स्वर अन्तर । पुनतर सनुतर् ! उच्वैस् । नीकैस् । शनैस् अथक् । ऋते । युनपस् । आरात् । पृथक | हासू । श्वस । दिवा रात्री ! सायम् चिरम् मनोक् । ईषत् । जोषम् । तृप्णिम् । घहिस् ! ऐचस् । श्राधस् । समया । निकषा स्वयम् वृथा । नक्ताम् । न । नत्र । हेतौ इद्धा । श्रद्धा । सामि ! यत्त । राजयत् । सत्रिग्वत् ।। सना । उपथा। सनत् । सदाम् । तिरस् । अन्तरा। अक्सरेण । ज्योक ! कम् । शम् । सहसा । बिना । नाना । स्वस्ति । स्वद्या। अलम् । वषट् । श्रौषट् बौरन । अन्यत् । अस्ति

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174