Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
हृत्प्रकरणम् ।
प्रियः । आयुष्मान् । देकान्ययित्सदः काले । ४। १।८ । ईप्समयेभ्यः कालार्थेभ्यः स्वार्थे दोस्यात् । सवैस्वसोवादि।४।१।८१ । सर्वस्मिन् काले सदा । सर्वदा । अन्यदा । कदा । यदा । तदा | काले किम् । सर्वप्रदेशे इदमोहिः। ४।। ८२ । ईचन्तादिदमः कालेहिंत्यो भयति । ( पतेतौ र्थोरिति एतादेशः) अस्मिन् काले पतहिं । अकाले तु । इहदेशे । वाऽनघतनेहिः । ४३१।६६। कहि कवा । तहि । तदा । यहिं । यदा। प्रकारेधा । ४ । ११८९ । प्रकारे वर्तमानात्सर्वविभक्त्यन्तादल्यादेः किमादेस्थास्यो भवति । तेनप्रकारेण तथा । किमिदंभ्याथम् । ४।१।९। थापादोयम् । केन प्रकारेणकथम् (एतेतीथोंः ) इत्थम् ।
तमेधाव(१)तिशायने । ४।। ११४ । अतिशायमाशिष्ठेर्थे वर्तमानन्मृनः स्वार्थे तमष्टोत्यौ भवतः। अयमेषामति शयनायः-आरयतमः । लघुतमः । लघिष्ठः । मिडाः । ४ । ३ । ११५ । मिन्तादतिशय घोत्ये मृमस्तमोभवति । तादी झः।४।१।११७ । अतिशा. यनेऽर्थे चस्वारसयास्तेषु तादीद्वौत्तरतमौ झसंशो भषतः। किमेमिङ्ग झिझादामध्ये । ४ । २ । २०॥ किम एकारान्तान्मिखो झिसंहाच परो यो प्रसंशस्त्यस्तय
(३) अतिशयनमेवातिशायनम् । तश्चगुणकियागतमेव
गृयते।

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174