Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 164
________________ .१६० जैनेन्द्रलघुवृत्ती ww w .marare.................... अर्शआदेरः । ४।५ । ५० । अर्थोऽस्यविद्यते-अर्शसः। काहशुभंभ्यश्चयुम् । ४ । ११ ६२ । अहंयुः। अहङ्कारवान् । शुमंयुः। शुभाम्वितः । इति मत्वर्थीयाः॥ अथ स्वार्थकाः। किं बहुमर्वनाम्नोऽव्यादः । ४।१ ।६८ । किमो बटुशदात् सर्वनाम्नश्च व्यादिवजिताक्ष्यमाणास्त्या भवन्ति । अधिकारोऽयं ते विभक्त्य इत्यतः प्राक्कायास्त. स् । ४ । १ । ७३ । कान्तारिकमादेस्तस् भवति । बहुभ्यो बहुतः । यतः । अतः । इतः । कुकौतऽयो। ५।१।१६३ । किमः कुआदेशो भवति तकारादौत्ये अकारे तु । क्व । कुतः । इदमइन् । ४ । १ । ६९ । इदम इशदशो भवति तसा दिषु परतः । इतः । . अश। ४।१ । ७२ । एतदोऽश् भवति तसादौत्ये । अतः। पभिभ्यां ! ४ | १७५ | आभ्यांतस् भवति । परितः । अभितः । ( यथासंख्यं सर्वोभयार्थे एवेप्यते ) सर्वतः । उभयत हत्यर्थः । ईपस्नः।४।१।७६ । कुत्र । यत्र तत्र । यहुन । इदमोहः।४।१। ७७ । प्रापवादः । इह । कि- । मोड।४।१।७८ । ईचन्तारिकमः अत्यो भवति । क्व । कुत्र । दृश्यन्तेऽन्यमोपि ।४।११७९ । कामीपं चबिहायान्यषिभक्त्यन्तेभ्योपि किमादिभ्योदश्यन्ते तसादयः । . सोमघान् । तत्र भवान् । सभषान् । एवदीर्घायुः । देवाना

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174