Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 171
________________ स्त्रीत्यप्रकरणम् । सुपपरकापिपरतः यत्त दोषर्जयित्वा । सर्विका । कारिका । स्वस्थेति किम् । शकमोतीतिशका । अतः किम् । नौका । असुपः किम् । बहुपरिव्राजकानगरी । वरुणभवशरद न्द्रमुहिमारण्यवयवनमातुला वार्याणामानुक् । ३।१।४२ । पषामानुगागमोग्गेश्च भवति । वरुणस्थलीय. रुणानी। एवं भवानीत्यादि हिमारण्ययामहरपे । महधिम हिमानी I महरण्यमरणपानी । यवाहाले । दुष्टशेयषो वानी । यवनाल्लिप्याम । यधनानां लिपिर्यवनानी । उपाध्यायमातुला. भ्यां धानुक् । उपाध्यायानी । उपाध्यायी। मातुलानी । मा. तुली । आचार्यादणत्यम् । आचार्यस्य स्त्री आचार्यानी। अर्थक्षत्रियाभ्यायोगेवेतिषतमम् । अर्याणी अर्या । क्षत्रियाणी! क्षत्रिया। क्रीतात्करणादेः।३।१।४३। कीताम्ता. रकरणादेरदातान्मृदो जी भवति खियो । यसक्रीति ! करणादेरिति किम् सुकोता। स्वाजानीचोऽस्फोङः । ३ ।। ४७ । स्वास न्यगऽस्फोङ यसदन्ताम्मृदो पा जी भवति स्त्रियर्या । दीर्घकेशी, दीर्धकेशा। चन्द्रमुनी, चन्द्रमुखा । अ. स्फारूति किम् ? कल्याणगुल्फा । न्यग्ग्रहणं किम् ? शिला नक्रोडादिवरच: ३। १ । ४९ । झाडाचन्ताबहवः स्वानान्ताच मुदो ही न भवति । कल्याणक्रोडा। प्राकृति. गणो यं । महाललाटा। नखमुखातवी । ३ | १। ५१ । मखमुखाम्तान्मृदः खावेषये डी न भवती। "पर्चपदाखाँ" इति णः । चन्द्रणखा कालमुम्ला । खो किम्-शूपनखी, ताम्र. * .

Loading...

Page Navigation
1 ... 169 170 171 172 173 174