Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
जैनेन्द्रलघुवृत्ती
मुखी कन्या । जातेरयोङः ३ । १५३ । (९ ) जातिवाि नोऽयकारोङो ऽदन्तान्मृशे की भवति स्त्रियां । माइतिप्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदास्यातिनिर्ग्राह्या गोत्रं च चरणैः सह ॥ ४ ॥ तटी, दृषली | कठी । बहवी । जातेः किम् । मुण्डा । भयोङः किम् ? भार्या | इतो मनुष्यजातेः ३ । १ | ५५ | त्यो भवति । दा श्री । ऊरुतः | ३ | १ | ५६ | ऊकारान्तान्मनुष्यजातिया. चिनोऽयोङ मृदऊर्भवति स्त्रियां । कुरुः । अयोखः किम्-अ. पर्यु । ब्राह्मणी । पङ्गाः । ३ । १ । ५७ । पङ्गुः । ( श्वशुरस्योकाराकारयो जञ्ज ) श्वभ्रूः रूचारिवे । ३ । १ । ५८ | ऊरुशब्द घुर्यस्य तस्मान्मृदः स्त्रियामूर्भवति स्वार्थे गम्ये । करभोः । संहितशफलचणवामादेः | ३ | १ । ६९ । संहितायादेरुरुधो मृत्रपतिस्त्रियां । संहिताः । शफोरूः । लक्षणोरूः । वा मोषः । (२) यूनस्तिः । ३ । १ । ६२ । अनी चो युवानित्येतस्माति भवति स्त्रियाम् । युवतिः ॥ इति रीत्याः ॥
१६८
·
शाखान्तरे प्रविष्टानां बलानां चोपकारिका ॥ कृता राजकुमारेण लघुजैनेन्द्र वृतिका ।
इति श्रीराजकुमारकृता लघुजैनेन्द्रवृत्तिः समाप्ता । समाप्तो ऽयं ग्रन्थः ॥
(१) सचिन इति किम् । मुण्डा ( २ ) ङीत्यस्यापवदोध्यम् ।

Page Navigation
1 ... 170 171 172 173 174